SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ खोपन- गमात , अच्छवित्वापरिश्रावित्वादीनां च सामान्यविशेषभावेन भिन्नप्रवृत्तिनिमित्तकत्वादिति। किञ्च समभिरूढाभिमतै दैःगुरुतत्त्वत्तियतः घटपटादिवद्विशकलितैः पर्यवसितैः किं स्नातकस्य विशेषणीयमपि । न च 'साम्प्रताश्रयणेऽप्येवं पञ्चविधत्वमनुपपन्नम् , विनिश्चयः चतुर्थी- प्रदेशदृष्टान्तेन पञ्चविधत्वस्य व्यवहारेणैवाश्रयणात्' इति वाच्यम् , तत्र भिन्नविषये पञ्चविधत्वस्य व्यवहारकृतस्य व्यवहा-11 रेणैवाश्रयणेऽप्यत्रैकस्मिन् विषये शब्दकृतस्य तस्य शब्देनाश्रयणे विरोधात् ; अस्तु वा शब्दोपगृहीतव्यवहारेणैव तथाऽभिधानमिति, तथा च भगवतीवृत्या समं विरोधः, तत्र "शक्रपुरन्दरादिवत्" इत्यनेन समभिरूढनयस्यैवाभिधानाच्छकपुरन्दराद्यर्थभेदस्य तदुदाहरणत्वादित्यत आहभगवइवित्तीइ पुणोऽतग्गुणविन्नाणओ समासाओ । एयं चेव य इटुं, पन्जायपरं व ठियवयणं ॥ १७॥ प्रज्ञापना द्वारपूर्णता भगवइत्ति । भगवतीवृत्तौ पुनः 'अतद्गुणविज्ञानतः समासात् अतद्गुणसंविज्ञानबहुव्रीहिसमासमाश्रित्य शक्रपुरन्दरा15 दिवदित्यत्रेहापोहादिवदित्यर्थस्यैवाश्रयणादित्यर्थः, 'एतदेव' अस्मदुपपादितमेव 'इष्टम् अभिप्रेतम् , 'वा' अथवा 'स्थित वचनं शक्रपुरन्दरादिवदिति यथास्थितवचनं पायपरं' यथा शक्रपुरन्दरादयः पर्यायशब्दास्तथाऽच्छविकाशबलादयः पर्यायशब्दा एवेति सम्मुखीन एवार्थो न तु समभिरूढविषयाभिधानमेतदिति न कोऽपि विरोधः॥४७॥ कृता स्नातकप्र||ज्ञापना । पूर्ण प्रज्ञापनाद्वारम् । अथ वेदद्वारमाह वेदद्वारम् वेओ थीवेआई, तत्थ पुलाओ उ होइ थीवजो । बउसपडिसेवगा पुण, हवंति सवेसु वेएसु ॥४८॥ ४८॥ ॥१८॥ womanamme in Education international For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy