________________
स्वोपज्ञ- त्तियुतः
चतुर्थो
॥१८७॥
AGROGRECOREGCOM
मतिरिच्यन्त इत्यत आह
गुरुतत्वइत्थ दसाभेयकओ, भेओ केण विण हंदि णिदिवोतोसद्दणयावेकखो, भेओतिभणति णिउणमई॥४५॥ विनिश्चयः 'इत्यत्ति । 'अत्र' स्नातकभेदाभिधानाधिकारे दशाभेदकृतो भेदो न केनापि व्याख्यात्रा हन्दि निर्दिष्टः, तत् शब्दन
लासः यापेक्षो भेद इति भणन्ति 'निपुणमतयः' अभयदेवसूरयः, तथा च भगवतीवृत्तिः-"इह चावस्थाभेदेन भेदो न केन
कास्नातकप्रभेचिद्वृत्तिकृतेहान्यत्र च ग्रन्थे व्याख्यातस्ततश्चैवं संभावयामः-शब्दनयापेक्षया एतेषां भेदो भावनीयः शक्रपुरन्दरादिवत्"
बालदविषये आइति ॥ ४५ ॥ अत्रैव विशेषमाह
पपरिहारो इह भेओ पज्जाओ, ईहापोहाइवयणओ नेओ । इट्ठा वक्खा जं तत्तभेअपजायओ तिविहा ॥ ४६॥ | 'इह भेओ'त्ति । 'इह' स्नातकभेदाधिकारे शब्दनयापेक्षया यो भेद उच्यते स पर्यायो ज्ञेयः । किंवत् ? इत्याह-ईहापोहादिवचनवत् , यथा खलु-"ईहा अपोह वीमंसा, मग्गणा य गवसणा । सन्ना सई मई पन्ना, सबं आभिणिवोहि ॥१॥" इत्यत्रावश्यकप्रदेशे मतिज्ञाननिरूपणे तत्त्वभेदनिरूपणानन्तरं मतिज्ञानसामान्यविशेषपर्यायाणामभिधानम् , तथा चास्या वृत्तिः-"ईहा गाहा व्याख्या-'ईहि' चेष्टायाम् , ईहनमीहा-सतामर्थानामन्वयिनां व्यतिरेकिणां च पया-13 लोचनेति यावत् । अपोहनमपोहः-निश्चय इत्यर्थः, विमर्शनं विमर्शः, अवायात्पूर्व ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा अत्र घटन्त इति सप्रत्ययो विमर्शः । तथाऽन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मा-2
SANCHAR
॥१८॥
library.org
For Private
Personal Use Only
Jain Education International