________________
---
-
तह सुद्धनाणदिट्ठी, असहायाणतनाणदंसणवं। अरह जिण केवलि त्ति थ, एगट्ठे होइ सद्दतियं ॥४२॥ शुद्धज्ञानहै। तहत्ति । तथा शुद्धज्ञानदृष्टिरसहायेऽनन्ते च ये ज्ञानदर्शने केवलाख्ये तद्वान् । अर्हन् जिनः केवलीति चैकार्थ दृष्टिधरः
शब्दत्रयम्-चतुर्थस्नातकभेदार्थाभिधायकम् , त्रिभिरप्येतैः परस्परोपसंदानेनेतदर्थाभिधानात् , विवरणपरं वैतदिति वोध्यम् ॥ ४२ ॥ पञ्चमं भेदमाहकम्मापरिस्सवणओ, अपरिस्सावी अजोगिभावम्मि। एसा खल्लु परिवाडी, पण्णत्तीए फुडं भणिया॥४३॥ अपरिश्रावी | 'कम्मापरिस्सवणओ'त्ति । कर्मणां अपरिश्रवणतः-अवन्धनात् 'अपरिश्रावी अयोगिभावे' निरुद्धयोगत्वे न परिश्रवति-नाश्रवति कर्माणीत्यपरिभावीति व्युत्पत्तेः । एषा खलु परिपाटी 'प्रज्ञप्तौ' भगवत्यां स्फुटा भणिता, तथा च तदा-| लापः- "सिणाए णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा-अच्छवी असबले अकम्मसे संसुद्धनाणदंसणधरे अरहा जिणे केवली अपरिस्साइ"त्ति ॥ ४३ ॥ ग्रन्थान्तरविशेषमाहअपरिस्सावित्ति पयं, अणिअंणो उत्तरज्झयणएसु । भणियं च तस्स ठाणे, एगत्थं चेव सदतियं ॥४४॥ ग्रन्थान्तर
'अपरिस्सावित्ति'त्ति । अपरिश्रावति पदं पञ्चमभेदकथकमुत्तराध्ययनेषु न भणितं तस्य स्थाने' अपरिश्रावीतिपदस्य गतः स्नातस्थाने पञ्चमभेदाभिधानाधिकारे एकार्थमेव शव्दत्रिकमहन जिनः केवलीति, तथा च तदालापः-"सो पंचविहो अच्छवी
कप्रभेदविअसबलो अकम्मंसो संसुद्धनाणदंसणधरो अरहा जिणो केवली" इति ॥४४॥ नन्वेते भेदा न पुलाकादिभेदवत् परस्पर
शेषः
गुरुत. ३२
2-62-63
Jain E
For Private
Personal Use Only
telibrary.org