SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 505 त्वम् प्रवचनसाक्ष्यम् तह देससबछेआरिहेहि सबलेहिं संजुओ एसो। दुक्खक्खयट्ठमभुढिओ अ सुत्तम्मि जं भणियं॥२०॥ बकुशस्य RT 'तहत्ति । तथा देशसर्वच्छेदाहः 'शबलैः' शबलचारित्रैः संयुत एप शवलः दुःखक्षयार्थमभ्युत्थितश्च, यद्भणितमेतत् कर्मक्षयार्थ प्रवचने ॥२०॥ मभ्युत्थितउवगरणदेहचुक्खा, रिद्धीजसगारवासिया णिच्चं। बहुसवलछेयजुत्ता, णिग्गंथा बाउसा भणिया॥२१॥ 'उवगरण'त्ति । उपकरणदेहाभ्यां चोक्षाः-विशुद्धा ऋद्धियशोगारवाश्रिताः 'नित्यं' सर्वकालं वहवः शवलाः-शबलचारित्रयुक्ता येषां परिवारभूतास्ते च ते छेदयुक्ताः-छेदप्रायश्चित्तयोग्यशवलचारित्रास्ते तथा निर्ग्रन्था बकुशा भणिताः २१॥ अत्र कश्चिदाक्षिपतिउत्तरगुणसेवा विहु, नणु णिच्चं चरणघाइणी भणिया। कम्मक्खयट्ठमभुट्ठिअस्स सा जुजए कह णु॥२२॥ प्रेरकः 'उत्तरत्ति । नन्वित्याक्षेपे, उत्तरगुणसेवाऽपि 'नित्यं सर्वकालं चरणघातिनी भणिता, मण्डपसर्षपदृष्टान्तात् । तथा च १ 18 कर्मक्षयार्थमभ्युत्थितस्य 'सा' नित्यमृद्धियशोगारवाश्रितत्वभणनेन प्रकटीकृता नित्यमुत्तरगुणप्रतिसेवा कथं नु युज्यते !, कर्मक्षयार्थाभ्युत्थाननिरन्तरोत्तरगुणसेवयोः परस्परं विरोधादिति भावः ॥ २२ ॥ एतत्समाधातुमाह ग्रन्थकृत्कम्मक्खयटमब्भुटिअस्स सा हंदि कम्मदोसकया।ण कुणइ चरणविघायं, विवक्खभावेणपडिबदा॥२३॥ आचार्यः 'कम्मक्खयट्ठमिति । कर्मक्षयार्थमभ्युत्थितस्य वकुशनिर्ग्रन्थस्य 'हन्दि' इत्युपदर्शने 'सा' नित्यमुत्तरगुणसेवा व्यसन-2 ACREDEOCOMEOCOCOCOCCC For Private Jain Education International www.jainelibrary.org Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy