________________
505
त्वम्
प्रवचनसाक्ष्यम्
तह देससबछेआरिहेहि सबलेहिं संजुओ एसो। दुक्खक्खयट्ठमभुढिओ अ सुत्तम्मि जं भणियं॥२०॥ बकुशस्य RT 'तहत्ति । तथा देशसर्वच्छेदाहः 'शबलैः' शबलचारित्रैः संयुत एप शवलः दुःखक्षयार्थमभ्युत्थितश्च, यद्भणितमेतत् कर्मक्षयार्थ प्रवचने ॥२०॥
मभ्युत्थितउवगरणदेहचुक्खा, रिद्धीजसगारवासिया णिच्चं। बहुसवलछेयजुत्ता, णिग्गंथा बाउसा भणिया॥२१॥
'उवगरण'त्ति । उपकरणदेहाभ्यां चोक्षाः-विशुद्धा ऋद्धियशोगारवाश्रिताः 'नित्यं' सर्वकालं वहवः शवलाः-शबलचारित्रयुक्ता येषां परिवारभूतास्ते च ते छेदयुक्ताः-छेदप्रायश्चित्तयोग्यशवलचारित्रास्ते तथा निर्ग्रन्था बकुशा भणिताः
२१॥ अत्र कश्चिदाक्षिपतिउत्तरगुणसेवा विहु, नणु णिच्चं चरणघाइणी भणिया। कम्मक्खयट्ठमभुट्ठिअस्स सा जुजए कह णु॥२२॥ प्रेरकः
'उत्तरत्ति । नन्वित्याक्षेपे, उत्तरगुणसेवाऽपि 'नित्यं सर्वकालं चरणघातिनी भणिता, मण्डपसर्षपदृष्टान्तात् । तथा च १ 18 कर्मक्षयार्थमभ्युत्थितस्य 'सा' नित्यमृद्धियशोगारवाश्रितत्वभणनेन प्रकटीकृता नित्यमुत्तरगुणप्रतिसेवा कथं नु युज्यते !,
कर्मक्षयार्थाभ्युत्थाननिरन्तरोत्तरगुणसेवयोः परस्परं विरोधादिति भावः ॥ २२ ॥ एतत्समाधातुमाह ग्रन्थकृत्कम्मक्खयटमब्भुटिअस्स सा हंदि कम्मदोसकया।ण कुणइ चरणविघायं, विवक्खभावेणपडिबदा॥२३॥ आचार्यः 'कम्मक्खयट्ठमिति । कर्मक्षयार्थमभ्युत्थितस्य वकुशनिर्ग्रन्थस्य 'हन्दि' इत्युपदर्शने 'सा' नित्यमुत्तरगुणसेवा व्यसन-2
ACREDEOCOMEOCOCOCOCCC
For Private
Jain Education International
www.jainelibrary.org
Personal Use Only