________________
स्वोपजव- स्वरूपमाह
गुरुतत्त्वत्तियुतः। दुविहो वि इमो इडिं, इच्छइ परिवारसंगहाइकयं । पंडिच्चतवाइकयं, जसं च पत्थेइ लोगाओ ॥ १७॥ विनिश्चयः चतुर्थी"18 'दुविहो वित्ति। 'द्विविधोऽप्ययम्' उपकरणबकुशः शरीरबकुशश्च परिवारसङ्ग्रहादिकृताम् 'ऋद्धिं' विभूतिं वाञ्छति, बहु-II
ल्लास: ॥१८२॥
शिष्यपरिवारादिना समृद्धिमान् अहं स्यामिति । पाण्डित्यं-तर्कग्रन्थादिपरिज्ञानं तपः-पष्ठाष्टमादि, ततः पाण्डित्यं च तपश्च बकुशपाण्डित्यतपसी ते आदी येषां तानि पाण्डित्यतपआदीनि तैः कृतं यशश्च लोकात्'प्रार्थयति' मदीयं पाण्डित्यादि परीक्ष्य सामान्यललोको मम यशो बृयादिति ॥ १७॥
क्षणम् तुस्सइ नियगुणसवणा,सुहसीलोणऽप्पणो दलइ कटुं। उज्जमइ णेव वाढं, विहियाहोरत्तकिरियासु ॥१८॥ | 'तुस्सइति । निजगुणानां पाण्डित्यादीनां कथञ्चिल्लोकमुखप्रसिद्धिमुपगतानां श्रवणात् तुष्यति । तथा सुखशीलः सन्ना-14 त्मनः कष्टं न ददाति, उद्यच्छति नैव वाढं विहिताः-सूत्रोक्ता या अहोरात्रक्रियाः-दिनरात्रप्रतिवद्धानुष्ठानलक्षणास्तासु ॥१८॥ अविवित्तो परिवारो, संजमहीणो वि होइ एयस्स । ककाइघट्टजंघो, मट्ठो तह कत्तरियकेसो ॥१९॥ ___ 'अविवित्तो'त्ति । एतस्य बकुशस्य 'परिवारः' शिष्यपरिच्छदः 'अविविक्तः' वस्त्रपात्रादिस्नेहादपृथग्भूतः 'संयमहीनो-18 हाऽपि' चारित्ररहितोऽपि भवति । तथा कल्कादिभिः-सुगन्धिद्रव्यष्टजङ्घः, तथा 'मृष्टः' कृततैलाद्यभ्यङ्गः, तथा कर्त्तित-13॥१८२॥
केशो लोचभयवैक्लव्यात् ॥ १९॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org