________________
स्वोपज्ञवृतियुतः तृतीयो -
-1181611
Jain Educat
इय उज्जएयरगयं, णाऊण विहिं सुआणुसारेणं । उज्जमइ भावसारं, जो सो आराहगो होड़ ॥ ८७ ॥ विहिणा इमेण जो खलु, कुगुरुच्चारण सुगुरुसेवाए। ववहरइ विसेसण्णू, जसविजयसुहाई सो लहइ १८८ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्य मुख्यपण्डितश्रीलाभविजयगणिशिमुख्यपण्डितश्रीजीत विजयगणिसतीर्थ्य पण्डितश्रीनयविजयगणिचरणकमलचञ्चकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचिते गुरुतत्त्वविनिश्वये तृतीय उल्लासः सम्पूर्णः ॥ ३ ॥
'इ'ति । 'विहिणत्ति गाथाद्वयं स्पष्टम् ॥ ८७ ॥ १८८ ॥
॥ इति महामहोपाध्यायश्री कल्याणविजयगणि शिष्यमुख्यपण्डितश्री लाभविजय गणिशिष्य मुख्यपण्डितश्रीजीत विजयगणि सतीर्थ्यशेखरपण्डितश्री नयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणि सहोदरेण पण्डितयशोविजयेन विरचितायां स्वोपज्ञगुरुस्वविनिश्चयवृत्तौ तृतीयोल्लासविवरणं सम्पूर्णम् ॥ ३॥
ational
*For Private & Personal Use Only
गुरुतत्त्वविनिश्चयः
लासः
उपसंहारः
॥ १७८ ॥
Ainelibrary.org