SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ खोपज्ञवत्तियुतः तृतीयो ॥१७७॥ माणेषु साधुषु निर्गुणतुल्यतया स्मारकसादृश्यज्ञानोपनयनेन ज्ञातया न भवति, निर्गुणतुल्यताज्ञानस्य गुणसङ्कल्पप्रतिब- गुरुतत्वन्धकत्वादिति भावः ॥ ८३ ॥ ननु कूटलिङ्गेऽपि येन न दोषः प्रतिसंहितस्तं प्रत्यध्यात्मशोधकत्वात् तत् सर्वेषां स्वरूपेण विनिश्चयः वन्दनीयमस्त्वित्यत आह ल्लासः मुद्धस्स जइ विकासइ,लिंगाउ सई हविज्ज सुमुणीणं। तह वि इमं ण पमाणं,विसेसदंसीण जंभणियं ८४ । 'मुद्धस्सत्ति । 'मुग्धस्य' विशेषादर्शिनो धर्माभिमुखस्य कस्यचित् 'लिङ्गात्' द्रव्यलिङ्गदर्शनात् स्मृतिः सुमुनीनां भवेद् एतादृशलिङ्गधारिणो जैनाः साधवः संसारतारका इति, तथाऽप्येतल्लिङ्गं विशेषदर्शिनां न प्रमाणम् । यद्भणितमावश्यके ८४ जह वेलंवगलिंग, जाणंतस्स णमओ धुवं दोसो । णिद्धंधस त्ति णाऊण वंदमाणे धुवं दोसो ॥ ८५ ॥ I 'जहत्ति । यथा 'विडम्बकलिङ्ग' भण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः' नमस्कुर्वतः सतोऽस्य भवति 'दोषः181 प्रवचनहीलनादिलक्षणः । निद्धन्धसं' प्रवचनोपघातनिरपेक्ष पार्श्वस्थादिकं 'इय' एवं 'ज्ञात्वा' अवगम्य 'वंदमाणे धुवं दोसो'त्ति 'वन्दति' नमस्कुर्वति नमस्कर्तरि 'भ्रवः' अवश्यंभावी 'दोषः' आज्ञाविराधनादिलक्षणः । पाठान्तरं वा "निद्धंधसं पि नाऊण वन्दमाणस्स दोसो उ" इदं प्रकटार्थमेवेति गाथार्थः॥८५॥ तथा च कस्यचिद्गुणहेतुत्वेऽपि कूटलिङ्गं है वन्दनप्रवृत्तौ सामान्यत एव निषिद्धम् , चित्रार्पितकामिनीव सतत्त्वभाविनः कस्यचिद्गुणनिमित्तमपि दर्शनप्रवृत्तौ प्रायो । ॥१७७॥ दोषहेतुत्वादिति सिद्धम् । ननु यद्येवं पार्श्वस्थादीनां वन्दनप्रवृत्तौ दोष उक्तस्तदापवादेन तद्वन्दनमप्ययुक्तं स्याद्दोषानपा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy