SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञव- आत्मान्तरे फलाभावात् । यद्येवं किं प्रतिमाभिः?, इत्युच्यते-तस्याः पुनर्मनोविशुद्धेः 'कारणं' निमित्तं भवन्ति प्रतिमाः, गुरुतत्त्वत्तियुतः इतवारेण तस्याः संभूतिदर्शनादिति गाथार्थः ॥ ७४ ॥ एवं व्यवस्थिते सत्याह पूर्वपक्षी | विनिश्चयः तृतीयो- लिंगं वि पुज्जमेवं, मुणिगुणसंकप्पकारणत्तेणं । णेवं विवजयप्पा, जं सो सावजकम्मजुए ॥ ७५॥ ल्लासः पूर्वपक्षः ॥१७५॥ । 'लिंग वित्ति। लिङ्गमपि पूज्यम् ‘एवं' मनःशुद्धिमात्रस्य फलहेतुत्वे स्यात्', मुनिगुणसङ्कल्पकारणत्वेनादृष्टो हि लिङ्गदर्श-18 नादपि मुनिगुणानां सङ्कल्प इति, तदेतत् समाधातुमाह-नैवं यदुक्तं प्राग् भवता 'यत्' यस्मात्स कूटलिङ्गे 'सावद्यकर्मयुक्ते', 8| मुनिगुणसङ्कल्पो विपर्ययात्मा, अतद्वति तद्रवगाहित्वात् ॥ ७५ ॥ प्रतिमास्वाक्षेपनिरासमाह णिरवजकम्मजणियाऽणहसंकप्पं विणा ण य ण पुण्ण।तित्थयरगुणारोवा, सुहसंकप्पस्स संभवओ ७६ प्रतिकाचः __ 'णिरवजत्ति । निरवद्यकर्मजनितो योऽनघः-शुभः सङ्कल्पस्तं विना न च पुण्यं प्रतिमास्वपि वन्द्यमानास्वितिशेषः, न इत्यपि न वाच्यमित्यर्थः, तीर्थकरगुणाध्यारोपात प्रतिमासु शुभसङ्कल्पस्य सम्भवात् विपर्ययस्याप्युद्देश्यगुणविषयत्वेन | शुभत्वादिति भावः ॥ ७६ ॥ सङ्कल्पशुभाशुभताप्रकारमेवाहजं गुणदोसणिमित्तं, सुहासुहत्तं तयं तु तयहीणं । जं पुण उभयविरहिअं, तं अज्झारोवबललब्भ।७७॥[* | 'जं' ति । ये गुणदोषनिमित्ते शुभाशुभत्वे ते तदधीने, एकवचनं सूत्रे प्राकृतत्वात्, अयं भावः-सङ्कल्पगतं शुभत्वम18|शुभत्वं च द्विविधम्-विशेष्यकृतं प्रकारकृतं च । तत्र यद् विशेष्यकृतं तद् गुणवद्वस्तुविषयत्वं दोषवद्वस्तुविषयत्वं च विषय-21 SCARRIERSARKAR ॥१७५॥ Inn Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy