SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ त्तियुतः स्वोपज्ञव- भवति । लिङ्गे तु द्रव्यत्वाद् भावसाधूनां सम्बन्ध्येतदित्येवमध्यात्मं भवति द्रव्यत्वप्रत्यासत्तिद्वारा भावाध्यारोपाद्वेत्यपि गुरुतत्त्व बोध्यम् , तच्च प्रकृते पक्षीकृते लिङ्गे नास्तीति दृष्टान्तस्य वैधर्म्यम् । न हि प्रतिमावत् पार्थस्थादिलिङ्गं भावसम्बन्धेनाध्या- विनिश्चयः तृतीयो- तात्मशोधकमीक्षामह इति ॥ ६५ ॥ ननु प्रतिमायां यथा तीर्थकरगुणानामसतामारोपोऽध्यात्मशोधकस्तथा लिङ्गेऽप्यसतां लासः साधुगुणानामारोपस्तादृशः सुलभ एवेत्यत आह॥१७३॥ दवत्ताभावम्मि य, णिरंतरं दवभावणाजणिओ । तत्थ गुणज्झारोवो, किलेसमूलं विवज्जासो ॥६६॥ | 'दवत्ताभावम्मि यत्ति । द्रव्यत्वाभावे च निरन्तरं द्रव्यभावनयोत्कर्षदशायां द्रव्यत्वप्रत्यासत्तिप्रमोषे भाव्यमानयो -18 वद्रव्ययोरभेदपर्यवसितया जनितः 'तत्र' पार्श्वस्थादिलिङ्गे गुणाध्यारोपः 'विपर्यासः' भ्रमरूपः, अस्थानभावनाजनितत्वात् ;13 अत एव क्लेशमूलम् , अज्ञानस्यैवानर्थनिबन्धनत्वात्। प्रतिमायां तु नैवमस्ति, यतस्तत्र स्थापनारूपा भावप्रत्यासत्तिर्भावनास्थानं सद्भूतमेवास्तीति ध्यानसामग्रीमहिम्ना जायमानस्तदभेदाध्यारोपोऽपि न विपर्यासरूपः; भिन्नाभिन्नरूपत्वाद्वस्तुनः प्रत्यासत्तिवशात्कयाचिद्यपेक्षया भिन्नेऽप्यभेदाध्यवसायस्यादुष्टत्वात् । अत एव पारमर्षेऽपि “धूवं दाऊण जिणवराणं” इत्यादी जिनप्रतिमानां जिनाभिन्नतयाऽभिधानमदुष्टम् । यदि त्वध्यारोपिक एव स्थाष्यस्थापनयोरभेदः स्यात् तदा विशेषदर्शिनां तदभिधानं न स्यादिति विचारणीयं सुधीभिः ॥ ६६ ॥ इत्थं विपर्यासे सति पापानुमतिदोषोऽपि स्यादित्याह ॥१७३॥ इत्तो अ अप्पहाणे, पाहण्णमईइ पायडा होइ। तग्गयदोसाणुन्ना, इणमभिपेञ्चेव भणियमिणं ॥६७॥ ROGRESSOCSLAMGIRLS JainEducation international For Private & Personal use only Soyainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy