________________
स्वोपज्ञवृत्तियुतः तृतीयो -
।। १७२ ।।
'किं गुण'ति । किं गुणानां लिङ्गप्रतिवद्धानां विचारणया ?, लिङ्गमेवाध्यात्मशुद्धि हेतुरित्यविशेषान्नमनीयम्, यथा | जिनप्रतिमा, नहि नमनीयगतगुणप्रभवा नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, सा च लिङ्गादपि भवन्ती लिङ्गस्यापि नमनीयत्वमाक्षिपतीति यतो भणितमावश्यके ॥ १६० ॥
तित्थयरगुणा पडिमासु णत्थि णिस्संसयं विआणतो । तित्थयर त्तिणमंतो, सो पावइ णिज्जरं विउलं ॥ ६१ ॥
'तित्थर'ति । तीर्थकरस्य गुणा ज्ञानादयस्ते 'प्रतिमासु' बिम्बलक्षणासु 'नत्थि' न सन्ति 'निःशंसयं' संशयरहितं 'विजानन्' अवबुध्यमानस्तथापि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन' नमस्कर्त्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुल' विस्तीर्णाम् ॥ ६१ ॥ एष दृष्टान्तः, अयमर्थोपनयः
लिंगं जिणपन्नत्तं, एव णमंतस्स णिज्जरा विउला । जइ विगुणविप्पहीणं, बंदइ अज्झप्पसोहीए ॥ ६२॥
'लिंगं 'ति । यतेऽनेन साधुरिति 'लिङ्गम्' रजोहरणादिधरणलक्षणं जिनैः - अर्हद्भिः प्रज्ञप्तं प्रणीतम्, 'एवं' प्रतिमावत् नमस्कुर्वतो निर्जरा विपुला । यद्यपि गुणैः- मूलोत्तरगुणैर्विविधम्- अनेकधा प्रकर्षेण हीनं-रहितं 'वन्दते' नमस्करोति 'अध्यात्मशुद्ध्या' चेतःशुद्धयेति ॥ ६२ ॥ समाधातुमुपक्रमते|णियअवगरिसावहिओ, उक्करिसो गुणवओ भगवओ उ । तट्टवणाभावेणं, पडिमा खलु होइ णमणिज्जा ॥ 'णिय'त्ति । निजः-स्वीयः अपकर्षः - हीनगुणत्वं तदवधिको यः 'उत्कर्षः' अधिकगुणलक्षणः स गुणवतो भगवतस्त
Jain Education International
For Private & Personal Use Only)
गुरुतत्त्वविनिश्चयः
ल्लासः
आचार्यः ।। १७२ ।।
www.jainelibrary.org