________________
स्वोपज्ञवृ- त्तियुतः तृतीयो- ॥१७१
वन्दनेऽपि संयमोपघातादिरपायो न भवति ततस्तस्यापायस्याभावे दूरतस्तं सुखशीलजनं वर्जयेत् , एप विषयविभागःगुरुतत्त्वकृतिकर्मकरणाकरणयोरिति भावः ॥ ५४ ॥ अथ तेषां कारणप्राप्तवन्दनाऽकरणे दोषमुपदर्शयति
विनिश्चयः एयाइं अकुर्वतो, जहारिहं अरिहदेसिए मग्गे। ण हवइ पवयणभत्ती, अभत्तिमंतादओ दोसा ॥ ५५॥ ४ लासः
'एयाईति। एतानि' वागनमस्कारादीनि पार्श्वस्थादीनां 'यथार्ह' यथायोग्य अर्हद्दर्शने मार्ग स्थितः सन् कषायोत्कटतया कारणे वन्दयो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्त्वभक्तिमत्त्वादयो दोषाः, प्राकृतशैल्याऽभक्त्यादय इत्यपरे, तत्राभ- नाकरणे दोतिः आज्ञाभङ्गात् , आदिना स्वार्थभ्रंशाभ्याख्यानवन्धनादिप्राप्तिपरिग्रहः।।२५॥ कानि पुनस्तेषां वन्दने कारणानि ? इत्याह-18 | पापादनम् परिवार परिस पुरिसं, खित्तं कालं च आगमंणाउं । कारणजाए जाए, जहारिहं जस्ल जंजोग्गं ॥ ५६॥ कारणानि
'परिवारत्ति । परिवार पर्षदं पुरुषं क्षेत्रं कालं चागमं ज्ञात्वा, तथा कारणानि-कुलगणादिप्रयोजनानि तेषां जातःप्रकारः कारणजातं तंत्र 'जाते' उत्पन्ने सति 'यथाह' यस्य पुरुषस्य यद्वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्तव्यम् ॥ ५६ ॥ अथ परिवारादीनि पदानि व्याचष्टेपरिवारो से सुविहिओ, परिसगओ साहए स वेरगं । माणी दारुणभावो, णिसंसपुरिसाधमो पुरिसो ५७/१ लोगपगओ निवे वा, अहवण रायादिदिक्खिओ हुजा। खित्तं विहमाइ अभाविअंच कालो य अणुगालो | ॥१७१ । 'परिवारों'त्ति । ‘लोगपगओत्ति । 'से' तस्य पार्श्वस्थादेयः परिवारः सः 'सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । पर्षदि ।
For Private & Personal Use Only