________________
इति पूर्वापराविरोधस्तथाहि18 गच्छपरिरक्खणट्ठा, अणागयं आउवायकुसलेणं । एवं गणाहिबइणा, सुहसीलगवेसणा कज्जा ॥४८॥ आचार्यः
___ 'गच्छत्ति । अवमराजद्विष्टादिषु ग्लानत्वे वा यदशनपानाद्यपग्रहकरणेन गच्छपरिपालनं तदर्थमनागतमवमादिकारणेऽनुत्पन्न एव 'आयोपायकुशलेन' आयो नाम-पार्श्वस्थादेः पाश्चान्निष्प्रत्यूहसंयमपालनादिको लाभः, उपायो नामतथा कथमपि करोति यथा तेषां वन्दनकमददान एव शरीरवार्ता गवेषयति, न च तथाक्रियमाणे तेषामप्रीतिकमुपजायते प्रत्युत स्वचेतसि ते चिन्तयन्ति-अहो! एते स्वयं तपस्विनोऽप्येवमस्मासु स्निह्यन्ति, तत एतयोरायोपाययोः कुश लेन गणाधिपतिना ‘एवं वक्ष्यमाणप्रकारेण सुखशीलानां गवेषणा कार्या॥४८॥ तत्र येषु स्थानेषु कर्त्तव्या तानि दर्शयति
बाहिं आगमणपहे, उजाणे देउले सभाए वा। रच्छ उवस्सयवहिया, अंतो जयणा इमा होइ ॥ ४९ ॥ पार्श्वस्थादी_ 'वाहिति । यत्र ते ग्रामनगरादौ तिष्ठन्ति तस्य बहिःस्थितो यदा तान् पश्यति तदा निरावाधवार्ता गवेषयति, यदानां यत्र यदा
वा ते भिक्षाचर्यादौ तत्रागच्छन्ति तदा तेषामागमनपथे स्थित्वा गवेषणं करोति । एवमुद्याने दृष्टानां चैत्यवन्दननिमित्तं यथा वन्दसागतेदेवकुले वा समवसरणे वा दृष्टानां रथ्यायां वा भिक्षामटतामभिमुखागमने मिलितानां वार्ता गवेषणीया । कदाचित ते नादि कर्तव्यं
पार्श्वस्थादयो ब्रवीरन्-अस्माकं प्रतिश्रये कदापि नागच्छत, ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहिः तत्प्रतिपाद्यते ४ स्थित्वा सर्वमपि निराबाधतादिकं गवेषयितव्यम् । अथ गाढतरं ते निर्वन्धं कुर्वन्ति ततः 'अन्तर्' उपाश्रयस्याभ्यन्तरेऽपि
Jain Ed
an International
For Private
Personal Use Only