SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्व स्वोपज्ञवृ- त्तियुतः तृतीयो marnewaNITIAL 7 ॥१६९॥ -61-5-20 पार्श्वस्थादीनामपि तत् कर्त्तव्यमित्याहपासत्थाईणं पि हु, अववाएणं तु वंदणं कजं । जयणाए इहरा पुग, पच्छित्तं जंभणियमेअं॥४५॥ विनिश्चयः 'पासत्थाईणं पि हुत्ति । 'पार्श्वस्थादीनामपि दुर्विहितानामपवादेन तु वन्दनं ‘यतनया' वागनमस्कारादिक्रमलक्षणया । ब्लासः कार्यम् , इतरथाऽपवादेऽपि तत्करणाभावे प्रायश्चित्तं भगवदाज्ञाविलोपात् , यद्भणितमेतत्कल्पभाष्ये ॥ ४५ ॥ उप्पन्न कारणम्मी, कितिकम्मंजो न कुज दुविहं पि । पासत्थादीआणं, उग्धाता तस्स चत्तारि॥ ४६॥ प्रायश्चित्तम् | 'उप्पन्नेत्ति । उत्पन्ने वक्ष्यमाणे कारणे यः कृतिकर्म 'द्विविधमपि' अभ्युत्थानवन्दनकरूपं पार्श्वस्थादीनां न कुर्यात्तस्य । चत्वारः 'उदाताः' मासा भवन्ति, चतुर्लघुकमित्यर्थः ॥ ४६॥ शिष्यः प्राह दुविहे किइकम्मम्मी, वाउलिआ मोणिरुद्धबुद्धीआ।आइपडिसेहियम्मी उरि आरोवणा गुविला॥४७॥ शिष्यः द 'दुविहे त्ति । एवं द्विविधे' अभ्युत्थानवन्दनकलक्षणे कृतिकर्मणि पूर्व प्रतिषिध्य पश्चादनुज्ञाते 'व्याकुलिताः' आकुली भूता वयम् , अत एव निरुद्धा-संशयक्रोडीकृता बुद्धिर्येषां ते तथा संजाता वयम् , अथवा 'निरुद्धबुद्धयः' स्तोकबुद्धयो यतोऽतो व्याकुलिताः-वयं संशयापन्ना इति व्याख्येयम् । संशयकारणमाह-आदौ-प्रथमं प्रतिषिद्धे पार्श्वस्थादीनां कृतिकमणि सति 'उपरि इदानीं तेषां कृतिकर्माकुर्वताम् ‘आरोपणा' चतुर्लधुकाख्या प्रतिपाद्यते सा 'गुपिला' गम्भीरा, नास्या ॥१६९॥ भावार्थं वयमवबुध्यामह इति भावः ॥४७॥ सूरिराह-उत्सर्गतो न कल्पते पार्श्वस्थादीनां वन्दनं तथापि कारणतः कल्पत ४. 95-%-1- 5 For Private & Personal use only wanamainelorery.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy