SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ARELCASESCOURSESSISEX लिङ्गिनः सद्भावात् , धूमं विनाप्यग्नेस्तप्तायःपिण्डे दर्शनात् ; लाभादिनिमित्तं संयतवच्चेष्टमानेष्वसंयतेषु च न व्यभिचारः, मातृस्थानापूर्वकत्वस्य विशेषस्य दानादित्याक्षेपे सत्याहमाइट्ठाणापुवं, जइ गमगं बज्झकरणमिटुं भे। तो तं पि हु वत्तवं, केण पयारेण णायवं ॥ ३९ ॥ _ 'माइट्ठाणापुर्वति । 'मातृस्थानापूर्व' कुटिलभावानादृतं बाह्यकरणं यदि 'भे' भवतां गमकमिष्टं तदा वक्तव्यं तदपि है मातृस्थानापूर्वकत्वं केन प्रकारेण ज्ञातव्यम् ?, तदपि परभावरूपं दुर्लक्ष्यमेव छद्मस्थानामिति ॥ ३९ ॥ इत्थमाक्षेपे । हाप्रबलीकृते सति समाधानमाह भन्नइ तं सुविसुद्धं, पुणो पुणो दंसणाइणा णेयं । एवं विवजए वि हु, लग्गो सुद्धो असढभावा ॥१४॥ PI भन्नईत्ति । 'भण्यते' अत्रोत्तरं दीयते 'तत्' बाह्यकरणं सुविशुद्धं मातृस्थानापूर्वकं पुनः पुनदर्शनं-यद्रात्री दिवा वा तथैव प्रवृत्तेस्तदादिना बहुलोभेऽप्यपरावृत्त्यादेः परिग्रहः, ज्ञेयं न खलु लोभादिनाऽपराभूतः सर्वथा विरक्तात्मा सदाऽप्रमत्तो मुधाऽऽत्मानमायासयति आत्मनि तथादर्शनादिति । एवं पुनः पुनदर्शनादिना परीक्षायां क्रियमाणायां विपययेऽपि सुप्रयुक्तदम्भापरिज्ञानेनासुविहिते सुविहितत्वभ्रमेऽपि 'लग्नः' वन्दनप्रवृत्तः शुद्धोऽशठभावात् , विपर्ययनिरासानुकूलविचाररूपयतनापरिणामात् ॥ १४॥ ननु सुविशुद्धं बाह्यकरणं सुविहितत्वगमकमित्युक्तम् तच्च न युक्तम् , साध्याविशेषात् , । तस्यैव सुविहितभावत्वादित्यतो बाह्यकरणस्य सुविहितत्वप्रवेशाप्रवेशयोनयविभागमाह RESERESUGCGADGE Main Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy