SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ त्तियुतः स्वोपज्ञवृ- दात्प्रकृतसाधकम् , सुविहितत्वस्य स्वयं साधकतयोपन्यस्तस्य दुरवगमत्वानिराकरणात्।न च 'बाह्यकरणत एवं' आलयविहा-1 गुरुतत्त्व रादिसमाचारसौष्ठवलक्षणात् सुविहितभावस्य विज्ञानं भविष्यतीति न हेतोरप्रतीतत्वम् , यत उक्तम्-"आलएणं विहारेणं, | विनिश्चयः तृतीयो- ठाणाचंकमणेण य । सक्को सुविहिओ णाउं, भासावेणइएण य ॥१॥” अस्यायमर्थः-आलयः-वसतिः सुप्रमार्जितादिल-8 ल्लासः क्षणा, अथवा स्त्रीपशुपण्डकविवर्जिता तेनालयेन, नागुणवत एवं खल्वालयो भवति । विहारः-मासकल्पादिस्तेन विहारेण । ॥१६७॥ स्थानम्-ऊर्द्धस्थानम् , चङ्क्रमणं-गमनम् , स्थानं च चङ्कमणं चेत्येकवद्भावस्तेन च-अविरुद्धदेशकायोत्सर्गकरणेन युगमात्रावनिप्रलोकनपुरःसराद्रुतगमनेन चेत्यर्थः। शक्यः सुविहितो ज्ञातुं भाषावैनयिकेन च-विनय एव वैनयिक समालोच्य भाषणेनाचार्यादिविनयकरणेन चेति भावना। नैतान्येवंभूतानि प्रायशोऽसुविहितानां भवन्तीति वाच्यम् ॥३७॥ कुतः ? इत्याहजं लाभाइणिमित्तं, असंजया संजय व चिट्ठति। जयमाणा वि य कारणवसओ अजओवमा हुति॥३८॥ | 'जति । 'यत्' यस्मात् 'लाभादिनिमित्तं' लाभः-सुखप्राप्तिः, आदिना कीर्तिपूजादिपरिग्रहस्तन्निमित्तम् , 'असंयताः'18 अपेर्गम्यमानत्वादसंयता अपि संयतवच्चेष्टन्ते आलयविहारादी, उदायिनृपमारकादिवत् ; अतो बहुशः सहचरितोऽपि सुवि-1 2 हितभावो हेतुर्न वन्दनीयतागमकः, लाभादिनिमित्तं चेष्टमाने व्यभिचारात्न खलु शतशः सहचरितमपि पार्थिवत्त्वं लोह-2 लेख्यत्वगमकम् , हीरकादो व्यभिचारादिति । किञ्च 'यतमाना अपि'सुविहिता अपि 'कारणवशतः' ज्ञानादिपुष्टालम्बनपा-४ हि रतच्यात् 'अयतोपमाः' असंयतवन्मूलोत्तरगुणप्रतिसेविनो भवन्ति, ततः सर्वत्र सुविहितत्वावगमाय न बाह्यकरणं प्रभव-16॥१६७॥ तीति ॥ ३८ ॥ ननु लाभादिनिमित्तं संयतानामसंयतवच्चेष्टमानानां सुविहितत्वेऽपि बाह्यकरणाभावे न दोषः, लिङ्गं विनापि MOREKACRECORLDOGGESTEDGE Jain Educat i onal For Private & Personal use only nant.jainetibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy