________________
गुरुतत्त्वविनिश्चयः ल्लास:
स्वोपज्ञवृ- सुविहितानां प्रतिषिद्धः ॥ १८ ॥ अत्रैव संमतिमाह-भणियं च-भणियं चत्ति । भणितं चत्तियुतः ऊणगसयभागेणं, बिंवाई परिणमंति तब्भाव । लवणागराइसु जहा, वजह कुसीलसंसग्गिं ॥ २९ ॥ तृतीयो
'ऊणग'त्ति । ऊनश्चासौ शतभागश्चोनशतभागो यावता शतभागोऽपि न पूर्यत इत्यर्थः, तेन तावताऽशेन प्रतियोगिना ॥१६५॥
सह संबद्धानीति प्रक्रमाद्गम्यते 'बिम्बानि' रूपाणि 'परिणमन्ति' आसादयन्ति तद्भावं लवणीभवन्तीत्यर्थः, लवणाकरा
दिषु यथाऽऽदिशब्दात् खण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति तथा पार्श्वस्थाद्यालापमात्रसंसदार्गाऽपि सुविहितास्तमेव भावं यान्त्यतो वर्जयत कुशीलसंसर्गिम् ॥ २९ ॥ पुनरपि संसर्गिदोषप्रतिपादनायैवाह
जह णाम महुरसलिलं, सागरसलिलं कमेण संपत्तं । पावइ लोणीभावं, मेलणदोसाणुभावणं॥१३०॥ है 'जह णामत्ति । 'यथा' इत्युदाहरणोपन्यासः, 'नाम' इति निपातः, 'मधुरसलिलं' नदीपयः तत् लवणसमुद्रं 'क्रमण
परिपाट्या प्राप्तं सत् 'प्रामोति' आसादयति 'लवणभावं' क्षारभावं मधुरमपि सत् मीलनदोषानुभावेन ॥ १३०॥
एवं खु सीलवंतो, असीलवंतेहिं मेलिओ संतो। पावइ गुणपरिहाणिं, मेलणदोसाणुभावेणं ॥३१॥ है एवं खुत्ति । खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्ध
मिलितः 'प्राप्नोति' आसादयति गुणाः-मूलोत्तरगुणलक्षणास्तेषां परिहाणिस्ताम् , तथैहिकांश्चापायांस्तत्कृतदोषसमुत्थान मीलनदोषानुभावेनेति ॥ ३१॥ यतश्चैवमतः
BASKISASSASSRO
॥१६५॥
in Education international
For Private & Personal use only
www.jainelibrary.org