SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चयः ल्लास: स्वोपज्ञवृ- सुविहितानां प्रतिषिद्धः ॥ १८ ॥ अत्रैव संमतिमाह-भणियं च-भणियं चत्ति । भणितं चत्तियुतः ऊणगसयभागेणं, बिंवाई परिणमंति तब्भाव । लवणागराइसु जहा, वजह कुसीलसंसग्गिं ॥ २९ ॥ तृतीयो 'ऊणग'त्ति । ऊनश्चासौ शतभागश्चोनशतभागो यावता शतभागोऽपि न पूर्यत इत्यर्थः, तेन तावताऽशेन प्रतियोगिना ॥१६५॥ सह संबद्धानीति प्रक्रमाद्गम्यते 'बिम्बानि' रूपाणि 'परिणमन्ति' आसादयन्ति तद्भावं लवणीभवन्तीत्यर्थः, लवणाकरा दिषु यथाऽऽदिशब्दात् खण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति तथा पार्श्वस्थाद्यालापमात्रसंसदार्गाऽपि सुविहितास्तमेव भावं यान्त्यतो वर्जयत कुशीलसंसर्गिम् ॥ २९ ॥ पुनरपि संसर्गिदोषप्रतिपादनायैवाह जह णाम महुरसलिलं, सागरसलिलं कमेण संपत्तं । पावइ लोणीभावं, मेलणदोसाणुभावणं॥१३०॥ है 'जह णामत्ति । 'यथा' इत्युदाहरणोपन्यासः, 'नाम' इति निपातः, 'मधुरसलिलं' नदीपयः तत् लवणसमुद्रं 'क्रमण परिपाट्या प्राप्तं सत् 'प्रामोति' आसादयति 'लवणभावं' क्षारभावं मधुरमपि सत् मीलनदोषानुभावेन ॥ १३०॥ एवं खु सीलवंतो, असीलवंतेहिं मेलिओ संतो। पावइ गुणपरिहाणिं, मेलणदोसाणुभावेणं ॥३१॥ है एवं खुत्ति । खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्ध मिलितः 'प्राप्नोति' आसादयति गुणाः-मूलोत्तरगुणलक्षणास्तेषां परिहाणिस्ताम् , तथैहिकांश्चापायांस्तत्कृतदोषसमुत्थान मीलनदोषानुभावेनेति ॥ ३१॥ यतश्चैवमतः BASKISASSASSRO ॥१६५॥ in Education international For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy