SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चयः ल्लासः Rammana स्वोपज्ञव- अमेज्झे पडिआ, गिण्हामि त्ति अमेझं दहण मुक्का, सो अ चंपएहिं विणा धिति ण लब्भइ तहावि ठाणदोसेण मुक्का । त्तियतःएवं चंपयमालाथाणीया साहू, अमेज्झथाणीया पासत्थादओ, जो विसुद्धो तेहिं समं मिलति संवसति वा सो वि परिहरतृतीयो- रणिजो ।"त्ति ॥ २६ ॥ अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाह पकणकुले वसंतो, सउणीपारो वि गरहिओ होइ।इय गरहिआ सुविहिया, मज्झि वसंता कुसीलाणं ॥२७॥ पक्कणकुले त्ति । इयं च गाथा यद्यपि प्रागपि व्याख्याता तथापि स्थानानुसारेण सम्प्रत्यपि व्याख्यायते-'पक्कणकुलं गहितकुलं तस्मिन् पक्कणकुले वसन् पारं गतवानिति पारगः शकुन्याः पारगः शकुनीपारगः, असावपि 'गर्हितो भवति' निन्द्यो भवति, शकुनीशब्देन चतुर्दशविद्यास्थानानि परिगृह्यन्ते, 'इय' एवं गर्हिताः 'सुविहिताः' साधवो मध्ये वसन्तः 'कुशीलान' पार्श्वस्थादीनाम् । अत्र कथानकम्-“एगस्स धिज्जाइअस्स पंच पुत्ता सउणीपारगा। तत्थेगो मरुगो एगाए दासीए संपलग्गो, सा मज पियति, इमोण पियति, तीए भन्नइ-जइ तुमं पियसि तो णे सोहणा रती होजा, इहरा I विसरिसो संजोगो त्ति, एवं सो बहुसो भणंतीए पाइओ, सो पढम पच्छन्नं पियति, पच्छा पायर्ड पिविउमाढत्तो, पच्छा अतिप्पसंगेणं मंसासेवी संवुत्तो, पक्कणेहि सह लोद्धे उमाढत्तो, तेहिं चेव सह क्खाइ पिबति संवसति य, पच्छा पिउणा सयणेण य सबवज्झो अप्पवेसो कओ। अन्नया सो पडिलग्गो, वितिओ से भाया सिणेहेण तं कुडिं पविसिऊण पुच्छति देति य से किंचि, सो पिउणा उवलंभिऊण निच्छढो । ततिओ वाहिरपाडए ठिओ पुच्छइ विसज्जेइ से किंचि, सो वि |णिच्छूढो । चउत्थो परंपरएण दवावेइ सो वि णिच्छढो। पंचमो गंध पिणेच्छइ । तेण मरुएण करणं च पडिऊण सबस्स ॥१६४॥ - For Private JainEduca Finelibrary.org Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy