SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ- त्तियुतः तृतीयो लासः ॥१५८॥ तिनी' अनुसारिणी 'अननुपातिनी' अननुसारिणी च क्रियते ॥ ५॥ अथ किंस्वरूपाऽनुपातिनी ? किंस्वरूपा वाऽननुपा- गुरुतत्त्वतिनी? इत्यनुपात्यननुपातिन्योः स्वरूपमाह विनिश्चयः अणुवाइ ती णजइ, जुत्तीपडिअं खु भासए एसो।जं पुण सुत्तावेयं, तं होइ अणाणुवाइ ति॥६॥ 1 'अणुवाइत्तित्ति । यद् भाषमाणः स यथाछन्दो ज्ञायते, यथा 'खुनिश्चितं 'युक्तिपतितं' युक्तिसङ्गतमेष भाषते तदनु-18/ अनुपात्यन नुपातिपदपाति प्ररूपणम् , यथा-यैव मुखपोतिका सैव प्रतिलेखनिकाऽस्त्वित्यादि । यत्पुनर्भाष्यमाणं 'सूत्रापेतं' सूत्रोपष्टब्धयुक्तिविकलं व्याख्यानम्प्रतिभासते तद्भवत्यननुपाति, यथा-चोलपट्टः पटलानि क्रियन्तामिति, षट्पदिकानां पतनसम्भवतो युक्त्यसङ्गततया प्रतिभासमानत्वात् । अथवा सर्वाण्येव पदान्यगीतार्थप्रतिभासापेक्षयाऽनुपातीनि, गीतार्थापेक्षया त्वननुपातीनीति, तदुक्तमन्यत्र-"अहवा सबे पया अगीतस्स अणुवाई प्रतिभान्ति, गीतार्थस्याननुपाती नि,]अनभिहितत्वात् सदोषत्वाच्च ।” युक्तं चैतत् , अत एव परमार्थतो यथाछन्दप्ररूपणेऽननुपातित्वमेव प्रागुक्तमिति ॥ ६॥ तदेतच्चरणप्ररूपणायां प्ररूपणमनुपात्यननुपाति चोक्तम् , इदं चान्यद्रष्टव्यम् , तदेवाहसागारिआइ पलिअंक णिसेज्जासेवणा य गिहिमत्ते । णिग्गंथिचेट्टणाई, पडिसेहो मासकप्पस्स ॥७॥ । 'सागारिआदित्ति । सागारिकः शय्यातरस्तद्विषये ब्रूते, यथा शय्यातरपिण्डे गृह्यमाणे नास्ति दोषः प्रत्युत गुणः, ॥१५८॥ वसति दानतो भक्तपानादिदानतश्च प्रभूततरनिर्जरासम्भवात् । आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः Jain Education international For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy