________________
त्तियुतः
REAK
स्वोपज्ञव-1 विकृतीर्लभते, ताश्च विकृतीः परिभुञ्जानः स्वसुखमासादयति, तेन च सुखासादनेन तत्रैव रतिमातिष्ठते, तथा चाह- गुरुतत्त्वसुखासादे विकृतौ च प्रतिबद्धः तथा तेन स्वच्छन्दमतिविकल्पितप्रज्ञापनेन लोके पूज्यो भवति, अभीष्टरसांश्चाहारादीन
विनिश्चयः तृतीयो- प्रतिलभते वसत्यादिकं च विशिष्टम् , अतःस आत्मानमन्येभ्यो बहु मन्यते, तथा चाह-'त्रिभिगोरवैः' ऋद्धिरससातलक्षणैर्मा
ल्लासः द्यति, य एवंभूतस्तं यथाछन्दं त्वं जानीहि ॥१॥ इहोत्सूत्रं प्ररूपयन यथाछन्द उक्तः, तत्प्ररूपणामेव भेदतः प्ररूपयति-| ॥१५७॥
अहछंदे पडिवत्ती, उस्सुत्तपरूवणम्मि दुवियप्पा। चरणेसु गईसु तहा. जं ववहारम्मि भणियमिणं ॥२॥ उत्सूत्रद्वैवि_ 'अहछंदे'त्ति । यथाछन्दे 'प्रतिपत्तिः' व्याख्याशैली उत्सूत्रप्ररूपणे द्विविकल्पा भवति. चरणेषु तथा गतिषु । यद् इदं
ध्यम् व्यवहारे भणितम् ॥२॥ अहछंदस्स परूवण, उस्सुत्ता दुविह होइ णायवा। चरणेसु गईसुं जा, तत्थ चरणे इमा होइ ॥३॥ व्यवहार _ 'अहछंदस्सत्ति । यथाछन्दस्य प्ररूपणा 'उत्सूत्रा' सूत्रादुत्तीर्णा द्विविधा भवति ज्ञातव्या, तद्यथा-'चरणेषु' चरणवि-18 साक्ष्यम् पया 'गतिषु' गतिविषया, तत्र या चरणे चरणविषया सा 'इयं वक्ष्यमाणा भवति ॥३॥ तामेवाहपडिलेहणि मुहपोत्तिय, रयहरणनिसिज्ज पायमत्तए पट्टे । पडलाइं चोल उण्णा,दसिया पडिलेहणा पोत्तं चरणोत्सू
'पडिलेहणि'त्ति । 'मुखपोतिका' मुखवस्त्रिका मैव 'प्रतिलेखनी पात्रप्रत्युपेक्षिका पात्रकेसरिका. किं द्वयोः परिग्रहेण ? अतिरिक्तोपधिग्रहणदोषादेकयैव कायभाजनोभयप्रत्युपेक्षणकार्यनिर्वाहेणापरवैफल्यात् । तथा 'रयहरणणिसिज'त्ति किं ॥१५७॥
COMCOMCHOCOCCCCX
-
Jain Education International
For Private & Personal use only
againelibrary.org