________________
-
E
M
कारणमद्धमुखं कृत्वा कायोत्सर्ग कुर्वन्तीत्यादि, साऽप्यनेपूपाङ्गेषु नोपदिष्टेत्यनुपदिष्टम् । सङ्केततोऽनुपदिष्ट स्वरूपमाह
स्वच्छन्देन-स्वाभिप्रायेण विकल्पितं-रचितं 'स्वच्छन्दविकल्पितं' स्वेच्छाकल्पितमित्यर्थः, अत एव 'अननुपाति सिद्धान्तेन सहाघटमानकमिति व्यवहारवृत्ती व्याख्यातम् । तच्चर्णावप्येवमुक्तम्-"अणुवदिटुंणाम आयरियपरंपरागया सामायारी, जहा नाइला उवराहुत्तं रयहरणं काउं वोसिरंति चारणाणं बंदणए थामति भण्णति, एरिसंण भवइ, केरिसं पुण अणुवदिद?, उच्यते-सच्छन्दविगप्पिअं-स्वेच्छाकल्पितमित्यर्थः, अणणुवाइ-अघडमाणं अनुपपन्नमित्यनान्तरम् । अन्यत्र त्वेवं व्याख्यातम्-"उस्सुत्तं णाम सुत्तादवेअं, अणुवदि8 णाम जं णो आयरियपरंपरागयं मुक्तव्याकरणवत्, सीसो पुच्छइ-किमण्णं सो परूवेइ? आचार्य आह–'सच्छंदविगप्पिों स्वेन च्छन्देन विकल्पितं स्वच्छन्दविकल्पितम् , तं च अणणुवाती न क्वचित्सूत्रेऽर्थे उभये वाऽनुपाति भवति"त्ति । न केवलमुत्सूत्रमाचरन् प्रज्ञापयंश्च यथाच्छन्दः किन्तु यः परतप्तिषु-गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः, तथा तिंतिणो नाम यः स्वल्पेऽपि केनचित्साधुनाऽपराधे कृतेनवरतं पुनः पुनझपन्नास्तेऽयमेवंरूपो यथाछन्दः। अन्यत्र त्वेवं व्याख्यातम् -'परो गृहस्थस्तस्य कृताकृतव्यापारवादभापी वा स्त्रीकथादिप्रवृत्तो वा परतप्तिप्रवृत्तः, 'तिंतिणो दवे भावे य, दवे टिंवरुगादिकी अगणिपक्खित्तं तिणतिणेइ, भावे तितिणो आहारोवहिसेज्जाओ इटाओ अलभमाणो सोअइ जूरइ तिप्पइ, एवं दिवसं पि तिडतिडतो अच्छइ।"१००॥ सच्छंदमइविगप्पिअ, किंची सुहसायविगइपडिबद्धो। तिहिं गारवेहिं मजइ, तं जाणाही अहाछंदं ॥१॥ 'सच्छंदमइति । स्वच्छन्दमतिविकल्पितं किञ्चित्कृत्वा तल्लोकाय प्रज्ञापयति कदालम्बनम् , ततः प्रज्ञापनगुणेन लोकाद्
NAMASTIPRI
शुरुत. २७
१
Jain Education
For Private
Personal Use Only
www.jainelibrary.org