SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ल्लास: स्वोपज्ञवाय गुणा य जत्तिया केई । ते तम्मि उ संनिहिया संसत्तो भन्नई तम्हा ॥ १॥” इत्यनया यथोक्तं मूलोत्तरगुणदोषाणां गुरुतत्त्वत्तियुतः संनिधानं यथासम्भवमेव भावनीयम् ॥ ९७ ॥ उक्तोऽसंक्लिष्टः संसक्तः । अथ सक्लिष्टं तमाह विनिश्चयः तृतीयो. पंचासवप्पवत्तो, जो खलु तिहिं गारवेहिं पडिबद्धो। गिहिइत्थीसु अ एसो, संसत्तो संकिलिट्टप्पा॥९॥ । 'पंचासवप्पयत्तो'त्ति । यः खलु पञ्चस्वास्रवेषु-हिंसादिषु प्रवृत्तः, तथा त्रिभिः 'गारवैः' ऋद्धिरससातलक्षणैः प्रतिबद्धः, संश्लिष्ट5 तथा गृहिषु स्त्रीषु च प्रतिबद्धः, एष संसृज्यमानदोषमात्रानुविधायिस्वभावत्वेन सक्लिष्टात्मा संसक्तो भवति, तथाविध- संसक्तः कुमित्रादिसंसर्गेण तद्गतहिंसादिदोषाणां सङ्कमाद्धिंसादिषु प्रवृत्तेः, गारवमग्नपरिजनादिसंसर्गेण च गारवमन्जनात् , गृहिस्त्रीसंसर्गेण च गृहकार्यकामचेष्टादिसम्भवादिति ॥ ९८ ॥ उक्तः संसक्तः । अथ यथाच्छन्दमाह उस्सुत्तमायरंतो, उस्सुत्तं चेव पण्णवेमाणो । एसो उ अहाछंदो, इच्छाछंदु त्ति एगट्ठा ॥ ९९ ॥ 121 81 'उस्सुत्तति । सूत्रादूर्द्धम्-उत्तीर्ण परिभ्रष्टमित्यर्थ उत्सूत्रम् तदाचरन् , प्रतिसेव्यमानमेवोत्सूत्रं यः परेभ्यः प्रज्ञापयन् 81 वर्त्तते एष यथाच्छन्दोऽभिधीयते, यत इच्छाछन्दो यथाछन्द इत्येकार्थों, किमुक्तं भवति ? छन्दो नामेच्छा तामनतिक्रम्य प्रवर्तते यः स यथाछन्द इति युक्तमुक्तमेतत् ॥ ९९ ॥ उत्सूत्रं व्याचष्टे उस्सुत्तमणुवइटुं, सच्छंदविगप्पिअं अणणुवाई । परतत्तिपवित्ते तिंतिणे य एसो अहाछंदो ॥१००॥1॥१५६॥ KI 'उस्सुत्तमणुवइट्ट'ति । उत्सूत्रं नाम यत्तीर्थकरादिभिरनुपदिष्टं तत्र या सूरिपरम्परागता सामाचारी यथा नागिला रजो-18 उत्सूत्रार्थः नायथाच्छन्द: For Private & Personal Use Only wmanaw.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy