SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 25% A कौतुकम्. स्वोपज्ञवृ- 'चरणे'त्ति । 'चरणे' चारित्रे च कुशीलो भवति कौतुके भूतिकर्मणि प्रश्नाप्रश्ने च क्रियमाणे निमित्तमुपजीवन् ‘आ- गुरुतत्त्वत्तियुतः जीवी' आजीविकाकारी, तथा कल्ककुरुकयोपलक्षितो यः लक्षणं विद्यामन्त्रादि च य उपजीवति ॥१८॥ एतान्येव पदानि 01 विनिश्चयः तृतीयो- प्रत्येकं व्याचिख्यासुराह ल्लास: ॥१५४॥ सोहग्गाइणिमित्तं, परेसि ण्हवणाइ कोउगं भणियं । मुहजलणकड्डणाइअमहवा अच्छेरयं चरिय॥८९॥ 'सोहग्गाईत्ति । सौभाग्यादिनिमित्तं परेषां यत्स्नपनादि क्रियते तत्कौतुकं भणितम् , तदुक्तम्-"निन्दुमाइआणं तिग-2 डाचच्चराइसु ण्हवणं कारेइ त्ति कोउअं।" अथवा मुखाज्वलनकर्षणादिकमाश्चर्यकृच्चरित्रं कोतुकं भण्यते, तदुक्तं व्यवहार वृत्तौ-"कौतुकं नामाश्चर्य यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णे निष्काशयति नाशिकया वा, तथा मुखा-18 दग्निं निष्काशयति" इत्यादि ॥ ८९॥ जरिआइभूइदाणं, भूईकम्मं तहा विणिद्दिटुं। पसिणापसिणं कहणं, सुविणगविजादिकहियस्स॥९०॥ भूतिकर्म _ 'जरिआइत्ति । ज्वरितादीनां यद्भूतिदानम्-अभिमन्त्रितरक्षाप्रदानं तद्भूतिकर्म विनिर्दिष्टम् , तदुक्तम्-"रक्खणिमित्तं प्रभातच अभिमंतियं भूई देइति । तथा स्वप्नकविद्यादिना कथितस्यार्थस्य यदन्येभ्यः कथनं तत्प्रश्नाप्रश्नम् , प्रश्नस्य आ-समन्तात्प्रश्नो यत्र स्वेष्टदेवतादीनामिति व्युत्पत्तेः, तदुक्तम्-"सुविणगविज्जाकहियं, आइंखिणिघंटिआइकहियं वा । जं सीसइ ॥१५४॥ ६ अण्णेसिं, पसिणापसिणं हवइ एयं ॥१॥" तथा-"अंगुवाहुपसिणाइ करेइ सुविणगविजाए अक्खियं अक्खमाणस्स GREGARDSCAUSES RASACAKACH For Private & Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy