SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ व्याख्यानम् , उपलक्षणं चैतत् रसलाम्पढ्यादपरिचितभिक्षापरीपहपराजितत्वाद्वा दृष्टाभाषितादिकुलोपजीवनेनापि कुलनिश्रितत्वं स्यादेवेत्यभिप्रायवानाह समुदाणं भिंदंतो, भत्तपडिच्छापरो वि एमेव । जं सड्ढाइकुलाणं, मिस्सा भणिया जिसीहढे ॥७५॥ निधि 5 'समुदाणं ति । 'समुदानम्' अनावर्जनादिभावशुद्धमज्ञातोन्छे भिन्दन्' आत्मनो दोषेण विलुम्पन्नपरिचितकुले दुर्ल-तार्थान भमशनादिकमित्यादि यत्किञ्चित्कदालम्बनं गृहीत्वा भक्तानां-श्रद्धामात्रवता या प्रतीच्छा-तद्दत्ताहारादिग्रहणलक्षणा तस्यां । परः-निबद्धानुवन्धोऽपि 'एवमेव' कुलनिश्रित एव, 'यत्' यस्मात् 'निशीथार्थे' निशीथचूर्णी कुलनिश्रितव्याख्याने श्रा-18 द्धादिकुलानां निश्रा भणिता न तु ग्राहितसम्यक्त्वकुलनिश्रामात्रं गृहीतमिति. तथा च तत्पाठः-"सड्डाइकुलणिस्साए |विहरई"त्ति ।। ७५ ॥ सो ठवणकुल्लवजीवी, जो पविसइ लोगगरहियकुलेसु। सेहगिलाणादिट्ठा,ठविएसु व दायगकुलेसुं ॥७६॥ थापनाकHT 'सो ठवण त्ति । स स्थापनाकुलोपजीवी यो लोकगर्हितेवितरकालं यावत्कालं वा जनरपरिभोग्यतया स्थापितेषु कुलेषु । प्रविशत्याहाराद्युत्पादनार्थम् , यो वा शैक्षग्लानाद्यर्थ स्थापितेषु तदर्थ विना गुर्वनुपदिष्टः स्वार्थमाहारलाम्पध्याद्दायककुलेषु प्रविशति । व्यवहारों तु स्थापितकरचितभोज्यप्यत्र गृहीतः, तदुक्तम्-'उवण त्ति ठवणकुलाणि णिविसइ प्रिलोकना MIअहवा ठवितगरइतगाणि गेण्हइ"त्ति ॥ ७६ ॥ JainEducation'international For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy