SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ-31 'देसम्मि उत्ति । देशे पार्श्वस्थस्तु क्रियादेशबहिर्भावतो भवति, यद्भणितं व्यवहारे-देशे देशतः पार्श्वस्थः शय्यातर-18 गुरुतत्त्वत्तियुतः कुलादिप्रतिसेवमान इति । तथा च शय्यातरकुलायन्यतरदोषदुष्टत्वं देशपार्श्वस्थलक्षणमुक्तं भवति ॥ ७१॥ शय्यातर-1 विनिश्चयः तृतीयो- कुलादिदेशपार्श्वस्थस्थानसङ्ग्रहाय प्रकल्पव्यवहारगतां गाथामाह लासः सिजायर कुलणिस्सिय,ठवणकुलपलोअणा अभिहडे । पुदिपच्छासंथव,निइअ अन्गपिंडभोई पासत्थो देशपार्श्वस्थKा 'सिजायर त्ति । शय्यातरपिण्डभोजी, कुलनिश्नितोपजीवी, स्थापनाकुलोपजीवी, प्रलोकनाकारी, तथाऽभ्याहृतभोजी स्थानानि पूर्वपश्चात्संस्तुतोपजीवी, नियतपिण्डभोजी अग्रपिण्डभोजी 'पार्श्वस्थः' देशपार्श्वस्थो भवतीत्यक्षरार्थः ॥ ७२ ॥ विशेषार्थ प्रतिपदं बिभणिषुराहसिज्जाअरोत्ति भण्णइ, आलयसामी उ तस्स जो पिंडो।असणाई तं भुंजइ, सिजायरपिंडभोई उ ॥७३॥ शय्यातर पिण्डः सिजाअरो'त्ति । शय्यातर इति भण्यते 'आलयस्वामी' वसतिप्रदाता, तस्य सत्को यः पिण्डोऽशनादिश्चतुर्विधस्तं यो भुङ्क्ते स शय्यातरपिण्डभोजी भवति ॥ ७३ ॥ |गामे वा णगरे वा, कुलेसु संकामिएसुसंमत्तं । जो गिण्हइ असणाई, सो खल कुलणिस्सिओभणिओ७४ा कुलनिनि तत्वम् _ 'गामे वत्ति । स्वयं सम्यक्त्वं 'सङ्कामितेषु' प्रापितेषु मिथ्यात्वादुत्तार्य कुलेषु ग्रामे वा नगरे वा गत्वाऽशनादि यः सरसाहारलाभबुद्ध्या निरन्तरं तदुपजीवनेन गृह्णाति स खलु कुलनिश्रितो भणितः ॥ ७४ ॥ इदमित्थं व्यवहारवृत्ती।" Jain Education International For Private & Personal Use Only Dinelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy