SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ CHECROSORICROGRAMOROSCOREOS 'पासोत्ति । पाश इति वा बन्धनमिति वा एकार्थम् , ततः कारणे कार्योपचाराद्वन्धहेतवो मिथ्यात्वादयोऽपि पाशा उच्यन्ते, तेषु पाशेषु स्थितः पाशस्थः, एषोऽन्योऽपि पर्यायः, तदुक्तम्-"पासो ति बंधणं ति वा एगट्ठ, एते पया वि एगवा, बंधस्स हेऊ अविरतिमाई ते पासा भण्णंति, तेसु पासेसु ठिओ पासत्थो"त्ति । पाशा इव पाशा इत्युपमया मिथ्यात्वादिबन्धहेतूनामभिधानं तु मलयगिरिपादानां कार्यकारणयोरपि मेदाभिप्रायेण साधयविवक्षया द्रष्टव्यम् , अन्यथा प्रथमपदव्याख्यानमनुपयुक्तं स्यादिति ॥ ६९ ॥ ननु सर्वपार्श्वस्थ पार्श्वस्थपदस्य त्रयोऽर्था उच्यन्ते ते च न युज्यन्ते, तथा सति पार्श्वस्थपदस्य देशपावस्थेऽप्रवृत्तिप्रसङ्गात् , पार्श्वस्थसर्वपार्श्वस्थवचनयोः समानार्थत्वे सर्वपदोपादानवैफल्यप्रसङ्गान्चेत्यत आह- शब्दार्थभेदसवपओवादाणे, पासस्थपयं विसेसपरमित्थं । इहरा कह तं देसे, गच्छइ सवस्ल कह व गमो ॥७॥ तः सर्वपा1 'सबपओवादाणेत्ति । 'इत्थम्' अर्थत्रयाभिधानप्रकारेण पार्श्वस्थरदं सर्वपदोपादाने विशेषपरम् , संभूयविशिष्टार्थप्रत्याय-1Bध्ये आशङ्का कमिति यावत् , पार्श्वस्थपदस्य योगमहिम्ना बहिःस्थित्यर्थत्वात् सर्वपदार्थस्य च बहिरर्थेऽन्वयात् , पार्श्वस्थपदव्युत्पत्तिनि- तत्प्रतिवचन मित्तं त्वाचारबहिःस्थितत्वमात्रम् , युक्तं चैतत् . इतरथा कथं विशेषाभिधायक पार्श्वस्थपदं 'देशे' देशपावस्थे गच्छति? कथं वा 'सर्वस्य' सर्वपार्श्वस्थस्य 'गमः' त्रिविधः पार्श्वस्थपदव्याख्याप्रकारः स्यात् , तस्य सामान्यपदत्वादित्यवधेयम् ॥ ७० ॥ उक्तः सर्वपार्श्वस्थोऽथ देशपार्श्वस्थमाहदेसम्मि उ पासत्थो, देसवहिब्भावओ उ किरियाए।बहुभेओ जंभणियं, देसे सेजायरकुलाई ॥७॥देशपार्श्वस्थः Jain Education International For Private & Personal use only wownw.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy