SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ॥१४९॥ स्वोपज्ञव- लातेषां पार्थे विहारी यस्तं पार्श्वस्थं विजानीहि । अत्र यद्यपि दर्शनादिग्रहणात्तपःप्रवचने गृहीते एव तथाऽपि तयोरुपादानं गुरुतत्त्व मोक्षं प्रति प्रधानाङ्गताख्यापनार्थम् , भवति च तपो मोक्षं प्रति प्रधानमङ्ग पूर्वसञ्चितकर्मक्षपणहेतुत्वात् , प्रवचनं च विधे-II विनिश्चयः तृतीयो- याविधेयोपदेशदायित्वादिति । तदुक्तं व्यवहारचूर्णी-"अथवा त्रिप्रकारादधिकं विशेषज्ञापनार्थं तपःप्रवचनग्रहणं क्रियते" लासा इति । निशीथचू) त्वेवं व्याख्या-“दंसणादिआ पसिद्धा, पवयणं चाउवन्नो समणसंघो, 'अत्ता' आत्मा संधिपओगेण: 'आहितः' आरोपितः स्थापितः जेहिं साहूहिं उजुत्तविहारिण इत्यर्थः, तेसिं साहूणं पासविहारी जो सो एवंविहो पासत्थो। पवयणं पडुच्च, जम्हा साहुसाहुणिसावगसाविगासु एगपक्खे वि ण णिवडइ तम्हा पवयणं पइ तेसिं पासविहारी। अहवा दसणादिसु अत्ता अहिओ जस्स सो अत्ताहिओ दर्शनादीनां विराधक इत्यर्थः, जम्हा सो विराधगो तम्हा तेसिं दंसणादीणं पासविहारी पासत्थो तिविहभेदो भन्नई"त्ति ॥ ६७ ॥ दसणनाणचरित्ते, सत्थो अच्छइ तहिं ण उज्जमइ। एएणं पासत्यो, एसो अण्णो वि पन्जाओ॥६॥ प्रावस्थः । 'दसण त्ति । दर्शनज्ञानचारित्रे यथोक्तरूपे यथाशक्ति नोद्यच्छति अत एव 'स्वस्थः' अलसस्तिष्ठति, एतेन कारणेन | प्रास्वस्थ उच्यते, प्रकर्षण आ-समन्तात् ज्ञानादिषु निरुद्यमतया स्वस्थः प्रास्वस्थ इति व्युत्पत्तेः, उक्तञ्च-"सत्थो अच्छा सुत्तपोरिसिं अत्थपोरिसिं वा न करेइ नोज्जमए, दंसणाइआरे वा न वज्जेइ, एवं सत्थो अच्छड तेन पासत्थो।" 'अन्यः ॥१४९॥ पर्यायः' अन्यो व्याख्याप्रकारः॥ ६८॥ पासो त्ति बंधणं ति य, एगटुं बंधहेअवो पासा। पासस्थिओ पासत्थो, एसो अण्णो वि पजाओ ॥६९॥ SRUSSEUROGROCE पाशस्थ: For Private Jain Education International www.jainelibrary.org Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy