SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 3-6500-50*5 सर्वस्मिंश्च भवति ज्ञातव्यः । तत्र सर्वस्मिन् पार्श्वस्थः स उच्यते यो ज्ञानदर्शनचारित्राणां त्रयाणामपि पार्श्वे तिष्ठति न सर्वतः त्वेकमप्यादत्ते । तथा च सर्वपार्श्वस्थः सर्वगुणवाह्यत्वेनैकरूप एव, न तु देशपार्श्वस्थवदनेकभेद इति भावः ॥ ६५॥ ननु पार्श्वस्थः दायद्येवं तदा त्रिविकल्पः सर्वपार्श्वस्थः कथं व्यवहारादावभिधीयते?, तथा च तद्वचनम् ---"सवे तिणि विगप्पा देसे|| सेज्जायरकुलादी"त्येतामाशङ्का निराकुर्वन्नाह इत्तो चिय तिविगप्पो, भणिओ ववहारसुत्तचुन्नीए। सदस्यभेअओवा, इमाओ इत्थं च गाहाओ॥६६॥ शब्दार्थभेET 'इत्तो च्चिय'त्ति । 'इत एव' व्युत्पत्तिनिमित्तघटकत्रैविध्यादेव एकरूपोऽपि सर्वपार्श्वस्थो व्यवहारसूत्रचूण्यां त्रिवि-18 दतःसर्वपाकल्पो भणितः । तथा च तद्वचनम्-"ज्ञानदर्शनचारित्राणि त्रिप्रकारो मोक्षमार्ग इत्यतस्त्रयाणां ग्रहणम्" इति । अथवे स्थत्रैविकोऽपि शब्दार्थभेदात्रिविकल्पः सर्वपार्श्वस्थः, तथा च व्यवहारवृत्तिकार:-तत्र सर्वस्मिन् सर्वतः पार्श्वस्थशब्दसंस्कार ध्यं व्यवहामाश्रित्य त्रयो विकल्पाः, तद्यथा-पार्श्वस्थः प्रास्वस्थः पाशस्थश्चेति । अत्र चेमा गाथा व्यवहारप्रकल्पादिग्रन्थस्था विशेषपरिज्ञानार्थिना ज्ञेयाः ॥६६॥ दसणनाणचरित्ते, तवे अ अत्ताहिओ पवयणे य । तेसिं पासविहारी, पासत्थं तं विआणाहि ॥ १७ ॥ पार्श्वस्थ: की 'दंसण'त्ति । दर्शन-सम्यक्त्वं ज्ञानम्-आभिनिवोधिकादि चारित्रम्-आश्रवनिरोधः, एतेषां समाहारद्वन्द्वस्तस्मिन् | तथा 'तपसि' बाह्याभ्यन्तररूपे द्वादशप्रकारे, 'प्रवचने च' भगवद्वचने आत्माऽऽहितः-स्थापितो येषामुद्युक्तविहारिणां रचूणा - Main Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy