SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ PROGRAMM सावित्तए, कप्पइ से तेसि कारणं दीवित्ता जाव उद्दिसावित्तए"त्ति।।५८॥अथ गणावच्छेदकाचार्ययोर्गणनिक्षेपणे विधिमाहदुण्हट्ठाए दुण्ह वि, णिक्खिवणं होइ उज्जमंतेसु।सीअंतेसु अ सगणो, वच्चइ मा ते विणस्सिज्जा॥५९॥ 'दुण्हट्ठाए'त्ति । द्वयोनिदर्शनयोरर्थाय गच्छतोः 'द्वयोरपि' गणावच्छेदकाचार्ययोः स्वगणस्य निक्षेपणं ये उद्यच्छन्तः संविग्ना आचार्यास्तेषु भवति । अथ सीदन्तस्ते ततः सगणः स्वगणं गृहीत्वा ब्रजति न पुनस्तेषामन्तिके निक्षिपति, कुतः? इत्याह-मा ते शिष्यास्तत्र मुक्ताः सन्तो विनश्येयुः ॥ ५९॥ इदमेव भावयतिवत्तम्मि जो गमो खल्लु,गणवच्छे सो गमो उ आयरिए। णिविखवणे तस्मि चत्ता,जमुदिसे तम्मिते पच्छा 'वत्तम्मित्ति । यो गम उभयव्यक्ते भिक्षावुक्तः स एव गणावच्छेदके आचार्य च मन्तव्यः, नवरं गणनिक्षेपं कृत्वा का तावात्मद्वितीयावात्मतृतीयो वावजतः, तत्र च स्वगच्छ एव यः संविग्नो गीतार्थ आचार्यादिस्तत्रात्मीयसाधून्निक्षिपति ।। अथासंविग्नस्य पार्थे निक्षिपति ततस्ते साधवः परित्यक्ता मन्तव्याः, तस्मान्न निक्षेपणीयाः किन्तु येन तेन प्रकारेणात्मना | सह नेतव्याः, ततो यमाचार्य स गणावच्छेदक आचार्यो बोद्दिशति तस्मिंस्तानात्मीयसाधून् पश्चानिक्षिपति-यथाऽहं युष्माकं शिष्यस्तथा इमेऽपि युष्मदीयाः शिष्या इति भावः ॥ ६०॥ इदमेवाहजह अप्पगं तहा ते, तेण पहुप्पंते ते ण घेत्तवा । अपहुप्पते गिण्हइ, संघाडं मुत्तु सो वि ॥ ६१ ॥81 'जह अप्पगं'ति । यथाऽऽत्मानं तथा तानपि साधूनिवेदयति । तेनाप्याचार्येण पूर्यमाणेषु साधुषु ते प्रतीच्छकाचार्य ERLOCALCA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy