SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ CA स्वोपज्ञवृत्तियुतः ततीयो- ॥ १४६॥ SMARCROSALMAN त्तणओ अकुलीणा न साहुमुवदवकारी, एमादीहिं गुणेहिं भावपडिबद्धो निकारणओ वा वयति-प्रशंसतीत्यर्थः । गिहीण गुरुतत्त्वकजाणं गुरुलाघवेणं संपसारंतो संपसारओ-'अस्संजयाण भिक्खू , कजेसु असंजमप्पवत्तेसु । जो देई सामत्थं, संपसारो विनिश्चयः उणायवो ॥१॥'जे भिक्खू असंजयाणं असंजमकजपवत्ताणं पुच्छंताणं अपुच्छंताणं वा सामत्थयं देइ, मा एवं इमं ल्लासः वा करेहि इत्थ बहुदोसा जहा हं भणामि तहा करेसि त्ति, एवं करितो संपसारओ भवति । ते अ इमे असंजमकज्जा संप्रसारकः 'गिहिनिक्खमणपवेसे, आवाहविवाहविक्कयकए वा । गुरुलाघवं कहतो. गिहिणो खलु संपसारीओ ॥१॥' गिहीणं असंजयाणं गिहाओ दिसिजत्ताए वा निग्गमयं देइ, जत्ताओ वा आगच्छंतस्स पवेसं देइ, आवाहो बिट्टिआलंभणयं सुह दिवसं कहेइ, मा वा एअस्स देहि इमस्स वा देहि, विवाहपडलमाइएहिं जोइसगंथेहिं विवाहवेलं देइ, अग्घकंडमादिएहिं गंथेहिं इमं दवं विक्किणाहि इमं वा किणाहि, एवमादिसु कजेसु गिहीणं गुरुलाघवं काहिंतो संपसारत्तणं पावई"त्ति ॥५४॥ एतत्सर्वमवसन्नाचायमधिकृत्योक्तम् । अथावधावितकालगतयोविधिमाह गृहस्थीभूते ओहाविय कालगए, जाविच्छा ताहि उदिसावेड़ । अवत्ते तिविहे वी, णियमा पुण संगहट्ठाए ॥ ५५॥|| कालगते _ 'ओहाविय'त्ति । अवधाविते कालगते वा गुरौ त्रिविधेऽपि प्रथमभङ्गवर्जभङ्गत्रयेऽपि योऽव्यक्तः स यदा इच्छा भवति वाऽऽचार्यातदाऽन्यमाचार्यमुद्देशयति । अथवा त्रिविधेऽपि कुलसत्के गणसत्के सङ्कसत्के वाऽऽचार्योपाध्याये आत्मनोद्देशं कारयति, दो अन्योहेस चाव्यक्तत्वान्नियमात्सङ्ग्रहोपग्रहार्थमेवोदिशति ॥ ५५ ॥ आचार्य गृहस्थीभूतमवसन्नं वा यदा पश्यति तदेत्थं भणति- शविधिः ओहावियओसन्ने, भणइ अणाहा वयं विणा तुब्भे। कमसीसमसागरिए, दुप्पडिअरगं जओ तिण्हं ५६॥ १४६॥ CROCOCC वाह विवाहवेलं दे.' कम् । अथावधादिसु कजेसु गिही का Jain Education International For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy