SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ * मामकः य इक्को पुत्तो, दुन्नि अ महिलाओ एगस्स ॥१॥' दुहं सामन्नं-साधारणं तस्स विरेगो-विभयणं तत्थन्ने पासणिया छेत्तुमसमत्था सो भावत्थं णारं छिंदति, कहं ? इत्थ उदाहरणं भन्नति–एगस्स वणिअस्स दो महिलाओ, तत्थेगाए पुत्ते एअं उदाहरणं नमुक्कारणिज्जुत्तीए पगडं, आहरणं पि जहा तत्थेव। एवं अन्नेसु बहुसु लोगववहारेसु पासणिअत्तं करेइ छिंदति वा । 'लोइयसत्थादिएसुत्ति, अस्य व्याख्या-'छंद णिरुत्तं सइं, अत्थं वा लोइआण सत्थाणं । भावत्थं च पसाहइ, छलिआई उत्तरे सउणे ॥१॥ छंदादिआणं लोगसत्थाणं सुत्तं कहेइ अत्थं वा, अहवा अत्थं सेतुमादिआणं बहूणं कबाणं, 5कोडिल्लयाण य वेसिअमादिआण य भावत्थं पसाहइ, छलिअंसिंगारकहा थीवण्णगादी। 'उत्तरे'त्ति ववहारे उत्तरं सिक्खदवेड, अहवा उत्तरे वि सउणकहादीणि कहइ । ममीकारं करंतो मामओ-'आहारउवहिदेहे, वीआरविहारवसहिकुल गामे । पडिसेहं च ममत्तं, जो कुणई मामगो सो उ॥१॥' उवगरणादिसु जहासंभवं पडिसेहं करेइ मा मम उवगरणं कोइ गिण्हइ, एवं अन्नेसु वि वीआरविहारभूमिमादिएसु पडिसेहं सगच्छपरगच्छयाणं वा करेइ, आहारादिएसु चेव सब्वेसु ममत्तं करेइ भावपडिबंधं एवं करितो मामओ भवति । विविधदेसगुणेहिं पडिबद्धो मामओ इमो-'अह जारिसओ देसो, जे अ गुणा इत्थ सस्सगोणादी। सुंदरअभिजायजणो, ममाइ णिक्कारणा वदति ॥१॥” 'अहं' त्ति अयं जारिसो देसो रुक्खवावीसरतलागोवसोभिओ एरिसो अन्नो नत्थि सुहविहारो, सुलभवसहिभत्तोवगरणादिआ य बहुगुणा सालिक्खुमादिआ य बहुसस्सा णिप्पजंति, गोमहिसपउरत्तणओ अ पउरगोरसं, सरीरवत्थादिएहिं सुंदरो जणो, अभिजाय "सालिखु०" इति प्रत्यन्तरे। OSAARSAUSHUSHA Jain Education international For Private Personal Use Only www.jainelibrary.org.
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy