SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ खोपज्ञव- त्तियुतः तृतीयो हासः ॥१४५॥ मोत्तुं जो देसकालादिकहाओ कहेइ सो काहिओ-आहारादीणट्ठा, जसहेउं अहव पूअणनिमित्तं । तकम्मो जो धम्म, गुरुतत्त्वकहेइ सो काहिओ होइ ॥ १॥' 'धम्मकहं पि जो करेइ आहारादिणिमित्तं वत्थपायादिणिमित्तं जसत्यी वा वंदणादिपू विनिश्चयः आणिमित्तं वा सुत्तत्थपोरसिमुक्कवावारो अहो अराओ अ धम्मकहादिपढणकहणलग्गो।' तदेवास्य केवलं कर्म तत्कर्मा एवंविधः काथिको भवति । चोअग आह-'नणु सज्झाओ पंचविहो वायणादिगो, तस्स पंचमो भेदो धम्मकहा, तेण भवसत्ता पडिबुज्झति, तित्थे अ अवुच्छित्ती पभावणा य भवति अतो ताओ णिज्जरा चेव भवति, कहं काहिअत्तं पडिसिज्झइ ? ।' आचार्य आह–'कामं खलु धम्मकहा, सज्झायस्सेव पंचमं अंगं । अबुच्छित्ती य तओ, तित्थस्स पभावणा चेव ॥१॥' पूर्वाभिहितनोदकानुमते कामशब्दः, खलुशब्दोऽवधारणार्थे, किमवधारयति ? इमं सज्झायस्स पंचम चेव अंगं धम्मकहा, जइ अ एवं-तह वि य न सबकालं, धम्मकहा जीए सबपरिहाणी । नाउं च खित्तकालं, पुरिसं| च पवेदए धम्मं ॥१॥' सर्व कालं धम्मो न कहेअब्बो, जओ पडिलेहणाइसंजमजोगाणं सुत्तत्थपोरिसीण य आयरियगिलाणमादिकिच्चाण य परिहाणी भवइ, अतो न काहिअत्तं कायव्यं, जया पुण धम्मं कहेइ तया णारं साधुसाधुणीण |य बहुगच्छुवग्गहं खित्तं ति ओमकाले बहूर्ण साहुसाहुणीणं उवग्गहकरा इमे दाणसड्डादी भविस्संति त्ति धम्मं कहेइ, रायादिपुरिसंवा नाउं कहिज्जा, महाकुले वा इमेण इक्केण उपसंतेणं बहु उवसमंतीति कहिज्जा । जणववहारेसु नडनट्टा-४ प्राश्निकः दिसु वा जो पेक्खणं करेइ सो पासणिओ-'लोइअववहारेसुं, लोइअसत्यादिएस कन्जेस । पासणिअत्तं कुणई, पासणिओF१४५।। सो उणायव्वो ॥१॥' 'लोइअववहारसुति, अस्य व्याख्या-'साहारणे विरेगे, साहइ पुत्तपडए अ आहरणं । दुण्ह | For Private Personal Use Only SCSCARSRUS Sinelibrary.org Jain Education International
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy