________________
गुरुतत्त्वविनिश्चयः ल्लास:
स्वोपज्ञवृ- चारीमवबुध्यत इति । यदि पुनरगीतार्थेऽपि सद्भूतदोपोच्चारणस्नेहोपदर्शनराहित्याभ्यां स्फुटरूक्षाक्षरैरेव निवारणा क्रियते त्तियुतः तदा तेषां विद्वेषोत्पत्तिरात्मनो मत्सरवादश्च भवतीति विप्रतारणबुद्धिं विना पराप्रीत्यनुत्पादकतया परिणामसुन्दरतया तृतीयो- चोभयोरपि गुणमपेक्ष्य तथाविधवाग्यतनायां क्रियमाणायां न कोऽपि दोष इति, तदुक्तम्-"एस अगीए जयणा, गीए
वि करंति जुज्जइ जं तु । विद्दोसकर इहरा, मच्छरवादो व फुडरुक्खे ॥१॥” त्ति ॥ ४३ ॥ चतुर्थभङ्गमधिकृत्याह॥१४२॥
इच्छा तुरिए भंगे, विणओधम्मम्मि जत्थ उत्तरिओ।संभोगो तत्थ मओऽसंविग्गे सो भवे किह णु॥४४॥
'इच्छत्ति।'तुरीये भङ्गे'असंविग्नोऽसंविग्नेषु संक्रामतीत्येवंरूपे 'इच्छा' स्वाभिप्रायः अवस्तुभूतत्वान्न कोऽपि विधिरित्यर्थः, इत्थमेव "दोसु असंविग्गयम्मि सच्छंदो" इति पदं प्रकारान्तरेण व्याख्यातमिति युक्तं चैतत् , यतो यत्र खलु धर्मे 'विनयः' शिक्षादिरूपः 'उत्तरः' उत्कृष्टस्तत्र सम्भोगः 'मतः' विहितः, स चासंविग्ने कथं नु भवेत् ?, अतोऽसंविग्नेऽसंविग्नसंक्रमणं न विधेयम् , नापि निषेध्यम् , असंविग्नत्वस्यैव निषेध्यत्वात् तस्य च तृतीयभङ्गपर्यवसितत्वादिति सिद्धम् ॥ ४४ ॥ | भिक्खुम्मि इमंभणियं,विसेसिओ णियपयाण णिक्खेवा । होइ गणावच्छेइअ,आयरिआणंपि एस गमो NI 'भिक्खुम्मित्ति प्राग् व्याख्यातेयम् । सूत्राणि चात्र-"भिक्खू अगणाओ अवक्कम्म इच्छेज्जा अन्नं गणं संभोगवडिआए का उपसंपज्जित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअंवा जाव अन्नं गणं संभोगवडिआए उवसंपन्जित्ता णं विहरित्तए,
कप्पइ से आपुच्छित्ता आयरियं वा जाव विहरित्तए, ते असे वितरंति एवं से कप्पइ जाव विहरित्तए, ते य से णो
CRECRUCARROREGAOGRADEGAOG
॥१४२॥
Main Education International
For Private & Personal use only
dinelibrary.org