________________
-
-
स्वोपज्ञवृ-
त्तियुतः ___ तृतीयो-
॥१४१॥
RENCCCC
परित्यज्य प्रविशति स मन्दधर्मा त्रीणि स्थानानि' ज्ञानदर्शनचारित्ररूपाणि परित्यजति । अपि च सिंहगुहादिप्रवेशे एक-2ीगुरुतत्त्वभविकं मरणं प्राप्नोति पार्श्वस्थेषु पुनः प्रविशन्ननेकानि मरणानि प्राप्नोति ॥ ४० ॥
विनिश्चयः एमेव अहाछंदे, कुसीलओसन्ननीअसंसत्ते । जं तिषिण परिच्चयई, नाणं तह दंसण चरित्तं ॥४१॥
ल्लास: | 'एमेवत्ति । एवमेव' पार्श्वस्थवदेव यथाच्छन्देषु कुशीलावसन्ननित्यवासिसंसक्तेषु च प्रविशतो मन्तव्यम् । यच्च त्रीणि स्थानानि परित्यजतीत्युक्तं तत्स्थानत्रयं ज्ञानं दर्शनं चारित्रं चेति द्रष्टव्यम् ॥ ४१ ॥ तृतीयमधिकृत्याहसंविग्गेऽसंविग्गो, आलोइअ संकम करेमाणो । सुद्धोऽसुद्धविवेगे, मग्गणया णवपुराणेसुं ॥ ४२ ॥ _ 'संविग्गे'त्ति । असंविग्नपार्श्वस्थावसन्नकुशीलसंसक्तयथाछन्दानामेकतरः संविग्ने गच्छे सङ्क्रमं कुर्वाणो यदि गीतार्थस्तदा से स्वयमेव महाव्रतान्युच्चायोरोपितव्रतो यतमानो ब्रजिकादायप्रतिबध्यमानो मार्गे यमुपधिमुत्पादयति स साम्भोगिकः, यः पुनः प्राक्तनः पार्श्वस्थोपधिरविशुद्धस्तस्य विवेके परिष्ठापने स शुद्धः। यः पुनरगीतार्थस्तस्य व्रतानि गुरवःप्रयच्छन्ति, उपधिश्च तस्य चिरन्तनोऽभिनवोत्पादितो वा सर्वोऽप्यशुद्धस्तस्य परित्यागे स शुद्धो भवति । नवपुराणेषु चालोचनायां मागणा, तथाहि-यः पार्श्वस्थादिभिरेव मुण्डितस्तस्य दीक्षादिनादारभ्यालोचना भवति । यस्तु पूर्व संविग्नः पश्चात्पार्श्वस्थो जातस्तस्य संविग्नपुराणस्य यत्प्रभृत्यवसन्नो जातस्तदिनादारभ्यालोचना भवति ॥४२॥
॥१४१॥ इय भणियं चरणट्ठा,दोसु असंविग्गयम्मि सच्छंदो।ववहारम्मि वि भणिया,पंजरभग्गम्मि जंजयणा४३ ।
RECOR
Jain Education International
For Private & Personal use only
iaHinatibrary.org