SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चयः ल्लास: स्त्रोपज्ञवृदिकारणैर्गच्छः सीदेदिति । द्वितीयभङ्गे सीदन्तमाचार्य स्वयं वा गणेन वा नोदयति । तृतीयभङ्गे गच्छाचार्यों द्वावपि त्तियुतः सीदन्तौ स्वयमेव नोदयति, ये वा तत्र न सीदन्ति तैनॊदयति, साध्यासाध्यमृदुमध्याधिसाध्यादिभेदेनानुलोमादिवाग्भङ्गया तृतीयो- यथा गुणो भवति तथा नोदयेत् । चतुर्थभङ्गस्तु शुद्धः । यस्तु गच्छमाचार्यमुभयं वा सीदन्तं स्वयं भणन्नन्यैश्च भाणयन्नेवं जानाति-एते भण्यमाना अपि नोद्यमं करिष्यन्ति तदोत्कर्पतः पक्षमेकं तिष्ठति, गुरुं पुनः सीदन्तं लज्जया गौरवेण वा ॥१४०॥ जानन्नपि पञ्च त्रीन् वा दिवसानभणन्नपि शुद्धः। अथ नोद्यमानो गच्छो गुरुरुभयं वा भणेत्-तव किं दुखम् ?, यदि वयं सीदामस्तदा वयमेव दुगतिं यास्यामः, तदेवंविधेऽसदहे तेषां परिणते परित्यागो विधेयस्ततश्चान्यं गणं सामति ॥ ३७॥ तत्रापि चतुर्भङ्गीव्यवस्थितिमाहसंकमणे चउभंगो, पढमे आलोइअम्मि संसुद्धो। बितियम्मि बहुद्दोसा, जंभणियं कप्पभासम्मि॥३८॥ _ 'संकमणेत्ति । 'सङ्क्रमणे' गच्छान्तरगमने चत्वारो भङ्गाः, तथाहि-संविग्नः संविग्नं गणं सङ्कामति १, संविग्नोऽसंविग्नम् २, असंविग्नः संविग्नम् ३, असंविग्नोऽसंविग्न ४ मिति । तत्र प्रथमभङ्गे आलोचितः सन् संशुद्धः। इयमत्र व्यवस्थाहागीतार्थोऽगीतार्थो वा संविग्ने गच्छे समागच्छन् यतो दिवसात्संविग्नेभ्यः स्फिटितस्तदिवसादारभ्य सर्वमप्यालोचयति, आलोचिते च शुद्धः। नवरं यथाकृताल्पपरिकर्मसपरिकर्मभेदेन त्रिविधस्योपधेर्मार्गणा कर्त्तव्या, सा चेयम्-यदि गीतार्थो शाजिकादिष्वप्रतिबद्ध आयातस्तत उपधेरुपघातो न भवति न च प्रायश्चित्तम् , अगीतार्थस्यापि जघन्यतः श्रुतीघनियुक्ति कस्याप्रतिबध्यमानस्य नोपधिरुपहन्यते, द्वयोगीतार्थयोगीतार्थविमिश्रयो व्रजतोजिकादिषु प्रतिबध्यमानयोरपि नोप DOCUMEROSCOUS RECCRECTORRORE ॥१४॥ For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy