SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ है दर्शनार्थभु यपि, तदभावे द्वितीयभङ्गवत्ती, तदभावे च चतुर्थभङ्गवर्त्यपि प्रकृत्या मृदुः समस्तगणसम्मतश्च स्थापनीय इति ॥ ३० ॥ है उक्तं ज्ञानार्थ गमनम् । अथ दर्शनार्थं गमनमाह पसंपद् तभिक्खुअबोडिअणिण्हयपण्णवणं कोविओ असहमाणो। दंसणदीवगहेडं, गच्छइ गच्छंतरं अहवा॥३१॥ द्विधिश्व IRI 'भिक्खुत्ति । भिक्षुकाः बौद्धाः, बोटिकाः-दिगम्बराः, निह्नवाः-वहव उत्सूत्रप्रलापिनस्तेषां प्रज्ञापना-स्वसिद्धा न्ततर्कोपन्यासरूपां स्वगुरूणां संसर्गदाक्षिण्येन तर्कग्रन्थाऽप्रवीणतया वा तूष्णीमवस्थाने 'कोविदः' कालिकपूर्वगतनिर्मातस्तर्कग्रहणशक्तिमानसहमानो दर्शनदीपकानि-सम्यग्दर्शनोज्वालनकारीणि यानि सम्मत्यादीनि तेषां हेतोर्गच्छान्तरं गच्छ-18 ति, अथवेति ज्ञानपक्षातिरिक्तपक्षोपन्यासे ॥ ३१ ॥ होउं वहुस्सुओ सो, विहिणा गच्छंतरम्मि संकेतो। परतित्थियणिग्गहओ, गुरुं कुसंगाओ मोएइ ॥३२॥ | 'होति । सः विधिना प्रागुक्ताऽऽपृच्छाविसर्जनादिलक्षणेन गच्छान्तरं सङ्क्रान्तः सम्मत्यादितर्कशास्त्राध्ययनेन बहुश्रुतो भूत्वा चिन्तयति खल्वेतत्-भिक्षुकादीनां स्वसिद्धान्तं शिर उद्घाख्य प्ररूपयतां सूरयो न किमपि ब्रुवते तत लोके परिवादो जातः-एते ओदनमुण्डाः किमपि न जानत इति, ततो गाढतरं जैनं शासनं श्राद्धाश्च तैरपभ्राज्यन्ते, ततः सूरीणामसामर्थेऽपि मया तेषां भिक्षुकादीनां निग्रहः कर्तव्य इति । अथवा तैर्भिक्षुकादिभिः स्थलिकायामाचार्यस्यापि लवण्टको निबद्धः, ततो मधुराहारलाम्पट्यात्सामर्थे सत्यपि न किश्चिदुत्तरं प्रयच्छतीत्येवं विचिन्त्याचार्यदर्शनं प्रागेव कृत्वा *5055- 5 - 65 www.jainelibrary.org For Private Personal Use Only Jain Education International
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy