________________
खोपज्ञव-धान्यस्यां वसतौ स्थित्वा वादमार्गकुशलां पर्षदं गृहीत्वा परतीथिकान्निरुत्तरीकृत्य निगृह्णाति, ततः 'कुसङ्गात्' परतीर्थिक- गुरुतत्त्वत्तियुतः संसर्गलक्षणाद्गुरुं मोचयति । यदि वादे पराजयेन कुपिताः सन्तो भिक्षुकादय आचार्यस्य तं वण्टं प्रतिषेधन्ति ततः सुन्द- विनिश्चयः तृतीयो- रमेव । अथ तत्र कोऽपि ब्रूयाद् , एतस्य को दोषश्चिरमनुमत एषोऽस्माकं मा पूर्वप्रवृत्तं दातव्यमस्य हापयतेति, तदा गुरोः लासः
६ प्रणामं कृत्वा एवं निवेदयति-शब्दहेतुशास्त्रादिकं मयाऽधीतं तव्यासङ्गतश्छेदसूत्रार्थो विस्मृत इत्यगीतार्थश्रवणनिषेधा॥१३८॥
यान्यत्र वसतौ वसामः, एवमन्यव्यपदेशेन तं निष्कासयति तस्या वसतेः । तस्माच्च क्षेत्राद्वहिनिर्गन्तुमनिच्छति च तस्मि-18 नाचार्येऽगीतार्थप्रज्ञापनां कृत्वाऽस्माकं क्षिप्तचित्तः साधरस्ति. तं वयमर्द्धरात्रौ वैद्यसकाशं नेष्यामः, स यदि नीयमानो हियेऽहं हियेऽहमित्यारटेत् ततो युष्माभिर्न किमपि भणनीयमित्यारक्षकादिनिवेदनपूर्व बह्वाख्यायिकाकथनादिजागरणनि-18
भरसुप्तं तं बहिर्नयतीति । निह्नवसंसर्गप्रतिषेधेऽपि बहुशः क्रियमाणेऽनभिलष्यमाणेऽयमेव विधिद्रष्टव्य इति ॥ ३२ ॥ उक्तं 31 दर्शनार्थ गमनम् । अथ चारित्रार्थमाहदाचारित्तटुं गमणं, देसायसमुत्थदोसओ दुविहं । एसणथीसुं पढम, गुरुम्मि गच्छे य विइयं तु ॥ ३३ ॥
चारित्रार्थ | 'चारित्तदृ'ति । चारित्रार्थ गमनं द्विविधम्-देशसमुत्थदोपनिमित्तमात्मसमुत्थदोपनिमित्तं च । तत्रैषणादोषस्त्रीदोषयोःTerma
गमनम् प्रथमम् , गुरौ गच्छे च सीदति तु द्वितीयम् । तत्र यत्र देशे पुरःकर्मादय एपणादोषा यो वोदकप्रचुरो देशो यो वा परित्रा-18 | जिकाकापलिकीसिद्धपुत्रिकाद्याभिहमोहाभिः स्त्रीभिराकीर्णस्तत्र न गन्तव्यमेव साधुभिः, अशिवादिकारणैस्तत्र गमने तु ॥१३८॥ कार्यसमाप्ती संयमक्षेत्रे समागन्तव्यम् । यद्याचार्याः केनापि प्रतिबन्धेन न निगच्छेयुस्तत एको द्वौ बहवो वा सीदन्तो
For Private & Personal use only
-
-
Jain E
lemting