________________
स्वोपज्ञव-
गुरुतत्त्व
त्तियुतः
तृतीयो॥१३६॥
ACCURRECASSAGARMALS
सट्ठाणे पवज्जेगपक्खियस्सोवसंपयं कुणइ । छत्तीसाइकंतो, ममत्तगुरुभावलज्जगुणा ॥ २८ ॥ __'सहाणेत्ति । पत्रिंशद्वर्षातिक्रान्तः सन् प्रव्रज्यैकपाक्षिकस्योपसम्पदं करोति कुलस्थविरसंमताम् । तत्र प्रवज्यैकपा-1
विनिश्चयः
ल्लास: क्षिका इमे-"गुरुसज्झिलओ सझंतिओ गुरुगुरू गुरुस्स वा णत्तू । अहवा कुलिच्चओ उप्पवजाएगपक्खीओ" ॥१॥ 'गुरुसज्झिलकः' गुरूणां सहाध्यायी पितृव्यस्थानीयः, 'सज्झन्तिकः' आत्मनः सब्रह्मचारी भ्रातृस्थानीयः, 'गुरुगुरुः पितामहस्थानीयः, गुरोः सम्बन्धी नप्ता प्रशिष्य आत्मनो भ्रातृव्यस्थानीयः, एते प्रव्रज्ययकपाक्षिकाः । अथवा 'कुलि-17 चओ'त्ति समानकुलोद्भवः प्रव्रज्यैकपाक्षिक इति ॥ अत्र च प्रव्रज्याश्रुताभ्यां चतुर्भङ्गी भवति-प्रव्रज्यैकपाक्षिकः श्रुतेन |च १, प्रव्रज्यया न श्रुतेन २, श्रुतेन न प्रव्रज्यया ३, न प्रव्रज्यया न श्रुतेन ४ इति । तत्र प्रथमतः प्रथमभङ्गे उपसम्प-IN त्तव्यम् , तदभावे तृतीये भङ्गे, यतः पूर्वाधीतं श्रुतं विस्मृतं सत तेषु सुखेनैवोज्वालयितुं शक्यते श्रुतेकपाक्षिकत्वादिति । तथा स्वस्थान उपसम्पदं कुर्यात् , किमुक्तं भवति?-श्रुतोपसम्पदं प्रतिपित्सोर्यस्य पार्थे श्रुतमस्ति तत्तस्य स्वस्थानम् , सुखदुःखार्थिनः स्वस्थानं यत्र वैयावृत्त्यकराः सन्ति, क्षेत्रोपसम्पदर्थिनो यदीये क्षेत्रे भक्तपानादिकं सुलभमस्ति, मार्गोपसम्पदर्थिनो यत्र मार्गज्ञः समस्ति, विनयोपसम्पदर्थिनो यत्र विनयकरणं युज्यते, एतानि स्वस्थानानि, एतदनतिक्रमेणैवोपसम्पद्रहणमीप्सितार्थहेतुरिति । अथवा स्वस्थानं नाम प्रव्रज्यया श्रुतेन च य एकपाक्षिकः तत्र प्रथममुपसम्पत्तव्यम्, पश्चात्कुलेन श्रुतेन चैकपाक्षिकस्य पार्थे, ततः श्रुतेन गणेन चैकपाक्षिकस्य समीपे, ततः श्रुतेनैकपाक्षिकस्य संनिधौ, ततः प्रव्रज्ययैक- ॥१३६॥ पाक्षिकस्य सकाशे, ततः प्रव्रज्यया श्रुतेन वाऽनेकपाक्षिकस्यापि समीप इति । ननु किमर्थमियं प्रव्रज्याकुलाद्यासन्नतरादि
SCRECRUARCRACHAN
Jain Education International
For Private & Personal use only
www.jainelibrary.org