SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सान् शिष्याणां सचित्तादि न गृह्णातीति ॥ २६ ॥ अथ कियत्कालं प्रतीच्छकाचार्येण तत्र गच्छे ध्रुवं स्थेयम् ? कथं च मूलाचार्यगच्छस्थसाधूनां निर्माणविधिः? इत्याह गच्छे प्रतीवरिसतिगं ठाइ तहिं, तओ जहिच्छं ठिई अणिम्माणे । सकुले तिन्नि तियाई, गणे दुर्ग वच्छरं संघे॥२७॥च्छकाचा| 'वरिसतिगंति । स प्रतीच्छकाचार्यो वर्षत्रिकं 'तत्र' गच्छे नियमात्तिष्ठति, ततः 'यथेच्छं' यदीच्छा तदा तत्रैव तिष्ठत्य यस्यावश्यथवा नेति । यदि च वर्षत्रये प्रतीच्छकाचार्यसमीपे गच्छे कोऽपि निर्मातस्तदा सुन्दरम् । अथ वर्षत्रयात्परतः स निर्गतस्ते है स्थातव्यकावा गच्छीया एष साम्प्रतमस्माकं सचित्तादिकं हरतीति कृत्वा निर्गताः, न च निर्मातास्ततोऽनिर्माणे सति तेषामियर |लस्तद्गच्छस्थितिः-स्वकुले स्वकीयकुलसमवायं कृत्वा कुलस्थविरपार्थे उपस्थिताः सन्तस्तद्दत्तवाचनाचार्यद्वारा वारकेण वा दीयमानां साधूनां वाचनां गृह्णीयुः । कियत्कालम् ? इत्याह-'त्रीणि त्रिकाणि' नववर्षाणि यावत् , यद्येतावता कोऽपि निर्मातस्तदा सुन्द निर्माणरम् , अथैकोऽपि न निर्मातस्ततः कुलं सचित्तादिकं गृह्णातीति कृत्वा गणमुपतिष्ठन्ते, गणोऽपि वर्षद्वयं पाठयति न विधिश्च. सचित्तादिकं हरति, यद्येवमप्यनिर्मातास्ततः सङ्घमुपतिष्ठन्ते, सङ्घोऽपि वाचनाचार्य ददाति, स च संवत्सरं पाठयति; उक्तमर्यादएवं द्वादशवर्षाणि भवन्ति । यद्येवमेकोऽपि निर्मातस्तदा सुन्दरम् , अन्यथा पुनरपि कुलादिस्थविरेषूपतिष्ठमानास्तावन्तमेव लियाऽनिर्माकालं तेनैव क्रमेण पाठयन्ति, एवं चतुर्विंशतिवर्षाणि भवन्ति । एतावताऽपि कालेनानिष्पत्तौ तृतीयवारमप्यनेन क्रमेण तानामुपपाठयन्ति । एवमप्यवमाशिवदुर्मेधस्त्वादिकारणैरनिष्पत्ती कुलसमवाये कृते कुलस्थविरैरुपसम्पदाहयितव्या ॥ २७ ॥ कथमयमुपसम्पदं गृह्णाति? इत्याह विधिः Jain Ed an International For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy