SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ MANORMALAM वा 'दलिके' परममेधावित्वेनाचार्यपदयोग्ये ज्ञाते 'दिग्बन्धं ददति' स्वशिष्यत्वेन स्थापयन्ति 'ममत्वहेतोः' अस्माकमयमित्येभवभूतायाः स्वगच्छीयसाधूनां तस्य च परस्परं सज्झिलका वयमित्येवंभूताया वा ममत्ववुद्धेरर्थम् , इदमुपलक्षणम्-अनिबद्धः स्वयमेव कदाचिद्गच्छेत् , पूर्वाचार्येण वा नीयेतेत्येतद्दोषवारणार्थमपि दिग्बन्धं ददति ॥ २५॥ है आयरिए कालगए, परिअतम्मि तम्मि गच्छं तु । अपढ़ते य पढंते, भेआऽणेगा उ आभवे ॥ २६ ॥ मूलाचार्य A 'आयरिएत्ति। आचार्य कालगते सति 'तस्मिन् निबद्धाचार्ये तु गच्छं परिवर्तयति सति पठति अपठति चाभाव्येऽनेके कालगते प्र भेदा भवन्ति, तथाहि-नोदिता अपि गच्छसाधवो यदि न पठन्ति तदा प्रथमवर्षे कालगताचार्यसाधारणो लाभः, यत् तीच्छकाप्रतीच्छका उत्पादयन्ति तत्तस्यैवाभवति, यच्चेतरे गच्छसाधव उत्पादयन्ति तत्तेषामेवाभवतीतिभावः। द्वितीय वर्षे यत्क्षेत्रो- चार्ये गच्छ पसंपन्नो लभते तत्तेऽपठन्तो लभन्ते । तृतीये च वर्षे यत्सुखदुःखोपसम्पन्नो लभते तत्ते लभन्ते । चतुर्थे तु वर्षे कालगता- रक्षति आ चायशिष्या अनधीयाना न किञ्चिल्लभन्ते । तत्र क्षेत्रोपसम्पन्नलभ्यम्-अनन्तरपरम्परवल्लीबद्धा द्वाविंशति है पूर्वपश्चात्संस्तुताश्च पौत्रश्वशुरादयः, मित्राणि च सहजातकादीनि न तु दृष्टाभाषिताः। सुखदुःखोपसम्पन्नलभ्यं चैतदेव भाव्यविधिः मित्रवर्जम् , अयमपठतः शिष्यानधिकृत्य विधिरुक्तः । ये तु तेषां शिष्याः पठन्ति तानधिकृत्य पुनरयं विधिरुच्यते--काल-* गताचार्याणां हि चतुर्विधो गणो भवेत्-शिष्याः शिष्यिकाः प्रतीच्छकाः प्रतीच्छिकाश्च । एतेषां पूर्वोद्दिष्टपश्चादुद्दिष्टयोः संवत्स-2 रसङ्ख्यया एकादश गमा भवन्ति । पूर्वोद्दिष्टं यत्तेनाचार्येणोद्दिष्टं जीवसा सता, यत्पुनः प्रतीच्छकाचार्येणोद्दिष्टं तत्पश्चादुदिष्टम् । तत्र यदाचार्येण जीवता प्रतीच्छकस्य पूर्वमुद्दिष्टं तदेव पठन् प्रथमे वर्षे यत्सचित्तमचित्तं वा लभते तत्कालगताचा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy