SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः तृतीयो ल्लासः ॥१३४॥ "बितियपदेत्ति । 'द्वितीयपदे' अपवादाख्ये आचार्यादावसंविग्ने सति न पृच्छेदपि, 'संविग्ने अपेर्गम्यमानत्वात् संवि-1 |गुरुतत्त्व|ग्नेऽपि सति 'आगाढे कारणे' चारित्रविनाशकस्त्रीसंसर्गप्रभृतिके आत्मनः समुत्पन्ने सत्यनापृच्छयापि गच्छेत् , 'स्वभावं चा विनिश्चयः नैते पृष्टाः सन्तः कथमपि विसर्जयिष्यन्तीत्येवंरूपं गुरूणां ज्ञात्वाऽनापृच्छयाऽपि गमनं प्रकल्पते ॥ २३ ॥ अथाविसर्जितेन न गन्तव्यमित्यपवदतिअविसजिओ वि गच्छे, अज्झयणच्छेअपयइनाणेहिं । अविहिअणापुच्छागयपडिच्छदिसिबंधया एवं २४|| अविधि-अ. ___ 'अविसजिओ वित्ति । किमप्यध्ययनं व्यवच्छिद्यते, तस्य च तद्हणे सामर्थ्यमस्ति, गुरूणां चेदृशी प्रकृतिरस्ति नापृच्छाग| यदापृष्टाः सन्तो न चिरेणापि गन्तुमनुजानत इत्येवमध्ययनच्छेदप्रकृतिज्ञानाभ्यां कारणाभ्यामविसर्जितोऽपि गच्छेत्। तस्य शिष्यीअविध्यनापृच्छागतप्रतीच्छकतदानीतशैक्षप्रतीच्छनशिष्यीकरणनिषेधापवादे एनमेवातिदेशमाह-अविध्यनापृच्छागतप्रतीच्छादिग्बन्धावपि एवं' पूर्वगतकालिकानुयोगविच्छेदकारणेनैव ज्ञेयो, तदुक्तम्-'नाऊण य वुच्छेयं, पुबगए कालिआणुओगे|| तत्कारणं च य । अविहिअणापुच्छागय, सुत्तत्थविजाणओ वाए ॥ १॥ नाऊण य वुच्छेअं, पुबगए कालिआणुओगे य । सुत्तत्थजाण-18 गस्सा, कारणजाए दिसाबंधो ॥ २॥"त्ति ॥ २४ ॥ दिग्बन्धविषयमेव सविशेष सहेतुकमाहसेहे पडिच्छए वा, पुवायरिअस्स खित्तिआणं वा। दिति दलिअम्मि णाए, ममत्तहेउंदिसावंधं ॥२५॥ ॥१३४॥ 'सेहेत्ति । अव्यक्तेन ससहायेन लाभात् परक्षेत्रोपस्थितत्वाच्च पूर्वाचार्यस्य क्षेत्रिकाणां वाऽऽभाव्येऽपि शैक्षे प्रतीच्छके करणं Inin Education International For Private & Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy