________________
स्वोपज्ञवृत्तियुतः तृतीयो
ल्लासः
॥१३४॥
"बितियपदेत्ति । 'द्वितीयपदे' अपवादाख्ये आचार्यादावसंविग्ने सति न पृच्छेदपि, 'संविग्ने अपेर्गम्यमानत्वात् संवि-1
|गुरुतत्त्व|ग्नेऽपि सति 'आगाढे कारणे' चारित्रविनाशकस्त्रीसंसर्गप्रभृतिके आत्मनः समुत्पन्ने सत्यनापृच्छयापि गच्छेत् , 'स्वभावं चा विनिश्चयः नैते पृष्टाः सन्तः कथमपि विसर्जयिष्यन्तीत्येवंरूपं गुरूणां ज्ञात्वाऽनापृच्छयाऽपि गमनं प्रकल्पते ॥ २३ ॥ अथाविसर्जितेन न गन्तव्यमित्यपवदतिअविसजिओ वि गच्छे, अज्झयणच्छेअपयइनाणेहिं । अविहिअणापुच्छागयपडिच्छदिसिबंधया एवं २४||
अविधि-अ. ___ 'अविसजिओ वित्ति । किमप्यध्ययनं व्यवच्छिद्यते, तस्य च तद्हणे सामर्थ्यमस्ति, गुरूणां चेदृशी प्रकृतिरस्ति नापृच्छाग| यदापृष्टाः सन्तो न चिरेणापि गन्तुमनुजानत इत्येवमध्ययनच्छेदप्रकृतिज्ञानाभ्यां कारणाभ्यामविसर्जितोऽपि गच्छेत्। तस्य शिष्यीअविध्यनापृच्छागतप्रतीच्छकतदानीतशैक्षप्रतीच्छनशिष्यीकरणनिषेधापवादे एनमेवातिदेशमाह-अविध्यनापृच्छागतप्रतीच्छादिग्बन्धावपि एवं' पूर्वगतकालिकानुयोगविच्छेदकारणेनैव ज्ञेयो, तदुक्तम्-'नाऊण य वुच्छेयं, पुबगए कालिआणुओगे|| तत्कारणं च य । अविहिअणापुच्छागय, सुत्तत्थविजाणओ वाए ॥ १॥ नाऊण य वुच्छेअं, पुबगए कालिआणुओगे य । सुत्तत्थजाण-18 गस्सा, कारणजाए दिसाबंधो ॥ २॥"त्ति ॥ २४ ॥ दिग्बन्धविषयमेव सविशेष सहेतुकमाहसेहे पडिच्छए वा, पुवायरिअस्स खित्तिआणं वा। दिति दलिअम्मि णाए, ममत्तहेउंदिसावंधं ॥२५॥
॥१३४॥ 'सेहेत्ति । अव्यक्तेन ससहायेन लाभात् परक्षेत्रोपस्थितत्वाच्च पूर्वाचार्यस्य क्षेत्रिकाणां वाऽऽभाव्येऽपि शैक्षे प्रतीच्छके
करणं
Inin Education International
For Private & Personal use only