SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ खोपज्ञवृ-लघु आज्ञादयश्च दोषाः, अपि च तमविधिनिर्गतं प्रतीच्छतां चत्वारो लघुकाः सचित्तादिकं च ते न लभन्ते; एषोऽविधिः गुरुतत्त्वत्तियुतः ॥ १९॥ अयं पुनर्विधिरित्याह विनिश्चयः तृतीयोपरिवारपूअहेडं, अविसज्जंता ममत्तदोसा वा । अणुलोमगिरा गज्झा, दुक्खं खु गुरुं विमोत्तुं जे ॥२०॥ | ल्लासः ॥१३३॥ | 'परिवार'त्ति । परिवारहेतोः-आत्मनः परिवारनिमित्तं पूजाहेतोः-बहुभिः परिवारितः पूजनीयो भविष्यामीति धिया | ज्ञानोपसंप'ममत्वदोषाद्वा' मम शिष्योऽन्यस्य पार्चे गच्छतीत्येवंरूपादविसर्जयन्तो गुरवः 'अनुलोमगिरा' अनुकूलवाचा 'ग्राह्या दथै गच्छतां का विधिरुप्रज्ञापनां ग्राहणीयाः। दुःखं खलु गुरून् विमोक्तुम् , परमोपकारित्वान्न ते यतस्ततो मोक्तुं शक्या इति भावः। ततः प्रथमत एव गुरून् विधिनाऽऽपृच्छय गन्तव्यमिति ॥ २० ॥ आपृच्छायामेव विधिमाह | त्सर्गतः नाणम्मि उ पक्खतिगे, सूरिउवज्झायसेसगापुच्छा । इकिक्के पंचदिणे, अहवा पक्खेण इक्किक्के ॥ २१॥ गुर्वाप्रच्छन । 'नाणम्मि उत्ति । ज्ञानार्थ गच्छता त्रीन पक्षान् सूरिणाम्-आचार्याणामुपाध्यायानां शेषसाधूनां चापृच्छा कर्त्तव्या, विधिः एकैकस्मिन् पञ्चदिनानि यावत् । प्रथमपक्षे पञ्चदिवसानाचार्यान् प्रथममापृच्छति, यदि ते न विसर्जयन्ति तदा पञ्चदिवहै सानुपाध्यायानापृच्छति, तेऽपि यदि न विसर्जयन्ति शेषसाधवस्तदा पञ्चदिवसान् प्रष्टव्याः, एवं द्वितीये तृतीये च पक्ष ॥१३३ इत्येकः पक्षः । अथवेति पक्षान्तरे, एकैकमाचार्यादिकं निरन्तरं पक्षणापृच्छेत, एवमपि यदि न विसर्जयन्ति ततोऽवि-IN सर्जित एव गच्छतीति द्रष्टव्यम् ॥ २१ ॥ Jain Education international For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy