SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सद्धापोहासेवणभावेणं जस्स एस ववहारो । सम्मं होइ परिणओ, सो सुगुरू होइ जगसरणं ॥ ३६॥ जो पुण अव्ववहारी, गुरुणामेणेव धंधणं कुणइ । दुट्ठस्स गाहगस्सिव, तस्स हवे कीस वीसासो ॥३७॥ संजमगुणेसु जुत्तो, जो ववहारम्मि होइ उवउत्तो।सुअकेवली व पुजो, संपइकाले वि सो सुगुरू ॥३८॥2 णवणीयसारभूओ, दुवालसंगस्स चेव ववहारो।जो तंसम्म भासइ, कह पुज्जो सोण भावगुरू ॥३९॥ ववहारेण गुरुत्तं, संजमसारं पडुच्च भावेणं । भवजलपडणणिमित्तं, लोहसिलाए व इहरा उ॥३४०॥ सुत्तायरणाणुगओ, ववहारो अस्थि जत्थ अच्छिण्णो। आरूढो तं सुगुरू परंपरं होइ सिवहेऊ ॥४१॥ संघयणादणुरूवं, जो ववहारे अणुं पिणियसत्तिं। णणिगृहइ भावगुरू, सो खल्लु दुक्खक्खयं कुणइ॥४२॥ ववहारणायठाणं, जे पडिवजंति सुगुरुमनिआण। तेजसविजयसुहाणं, भवंति इह भायणं भवा ॥३४३॥ ॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशि- द्वितीयोल्लास ष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेणपण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचिते गुरु तत्त्वविनिश्चये व्यवहारविवेकनामा द्वितीय उल्लासः ॥२॥ समाप्तिः एक्त. २२ lain d an international For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy