SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ त्तियुतः ॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमल चञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचितायां स्वोपज्ञगुरुतत्त्वविनि श्चयवृत्ती द्वितीयोल्लासविवरणं सम्पूर्णम् ॥ २॥ गुरुतत्त्वविनिश्चयः ल्लासः द्वितीयो ॥१२७॥ प्रशस्तिः अथ प्रशस्तिः । यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तस्येयं गुरुतत्त्वनिश्चयकृतिः स्तात् पण्डितप्रीतये ॥१॥ अनुग्रहत एव नः कृतिरियं सतां शोभते, खलप्रलपितैस्तु नो कमपि दोषमीक्षामहे । धृतः शिरसि पार्थिवैवरमणिर्न पाषाण इत्यसभ्यवचनैः श्रियं प्रकृतिसम्भवां मुञ्चति ॥२॥ प्रविशति यत्र न बुद्धिर्व्यवहारकथासु तीर्थिकगणानाम् । सूचीव वज्रभित्तिषु, स जयति जैनेश्वरः समयः ॥३॥ ॥१२७॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy