________________
स्वोपज्ञ त्तियुतः
॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमल चञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचितायां स्वोपज्ञगुरुतत्त्वविनि
श्चयवृत्ती द्वितीयोल्लासविवरणं सम्पूर्णम् ॥ २॥
गुरुतत्त्वविनिश्चयः ल्लासः
द्वितीयो
॥१२७॥
प्रशस्तिः
अथ प्रशस्तिः । यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तस्येयं गुरुतत्त्वनिश्चयकृतिः स्तात् पण्डितप्रीतये ॥१॥ अनुग्रहत एव नः कृतिरियं सतां शोभते, खलप्रलपितैस्तु नो कमपि दोषमीक्षामहे । धृतः शिरसि पार्थिवैवरमणिर्न पाषाण इत्यसभ्यवचनैः श्रियं प्रकृतिसम्भवां मुञ्चति ॥२॥ प्रविशति यत्र न बुद्धिर्व्यवहारकथासु तीर्थिकगणानाम् । सूचीव वज्रभित्तिषु, स जयति जैनेश्वरः समयः ॥३॥
॥१२७॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org