SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ. त्तियुतः । द्वितीयो ॥१२६॥ ॐॐॐ505151-5 मपि' उपेत्य सावधकरणोत्साहरूपायां 'तथैव' दर्पवदेव स्थानान्तरवृद्धिः कार्या। दर्पप्रतिसेविनो हि भिन्नमासाद्यापत्तौ। गुरुतत्त्वपुरिमार्बादीनि दशमान्तानि दीयन्ते, आकुट्टिप्रति सेविनस्त्वेकाशनादीनि द्वादशान्तानि देयानि, स्वस्थानमेव वा दद्यात् । विनिश्चयः इहापत्तिरूपं प्रायश्चित्तं स्वस्थानमुच्यते, यथाऽऽकुट्टिकया पञ्चेन्द्रियवधे मूलम् , अन्यत्रापि चाकुट्टिकया यत्रापराधे यद् ल्लासः भिन्नमासादिकमुक्तं तत्तत्र स्वस्थानम्, तदेवाकुट्टिकाप्रतिसेविनो दद्यादित्यर्थः । 'कल्प्ये' कारणप्रतिसेवारूपे प्रतिक्रमणं परिणामभेमिथ्यादृष्कृतदानमात्रं वा, अथवा 'तदुभयं' आलोचनामिथ्यादुष्कृतोभयरूपं प्रायश्चित्तम् ॥३३॥ परिणामानुरूप्येणापि दिन प्रायश्चिप्रायश्चित्तदानभेदमाह त्तस्य वैशिआलोअणकालम्मि वि, संकिट्ठविसोहिमेअमुवलब्भ। अहिअंवा हीणं वा, तम्मत्तं वावि दिजाहि ॥३४॥ यम 'आलोअण' त्ति । आलोचनाकालेऽपि कमप्यपराधविशेष यः सर्वधा न प्रकाशयति कथयन्नप्यर्द्धकथितं वा करोति प्रायश्चित्तस संक्लिष्टपरिणाम इति ज्ञात्वा तस्याधिकमपि दद्यात् । यः पुनः संवेगमुपगतो निन्दागहादिभिर्विशुद्धपरिणामस्तस्य द्वारसमाप्तिः हीनमपि दद्यात् । यः पुनर्मध्यस्थपरिणामस्तस्य तन्मात्रमेव दद्यादिति ॥ ३४ ॥ प्रायश्चित्तद्वारसमाप्त्युपदर्शनपूर्व द्वार- व्यवहारप्रयात्मकैव्यवहारनिरूपणसिद्धतामुपदर्शयति रूपणासम:एसो पायच्छित्ते, ववहारो धीरपुरिसपण्णत्तो। भणिओअ परिसमापिअमिय ववहारस्स दारतिगं॥३५॥ प्तिश्च 'एसो' त्ति स्पष्टेयम् ॥ ३५ ॥ अग्रिमगाथाऽष्टकमप्युत्तानार्थमेवेति श्रेयः ॥ ३३६-३४३ ॥ ॥१२६॥ Jain Education International For Private & Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy