SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ | गुरुतत्त्व 5453- 5 स्वोपज्ञवृ. 'कप्पे अ'त्ति । यः पुनः कल्प्येऽकल्प्ये च'अविनिश्चितः' किंकल्प्यं किमकल्प्यम् ? इति विनिश्चयरहितः सः'अकार्यत्तियतः मपि' अकल्प्यमपि 'कार्यमिति' कल्प्यमिति बुद्ध्या सेवमानोऽशठभाव इति, हेतौ प्रथमा, अशठभावत्वाददोषवान् , न विनिश्चया द्वितीयो-18/ प्रायश्चित्तभाग् भवतीति भावः ॥ २१ ॥ ल्लास ॥१२३॥ जं वा दोसमयाणंतो, हेहंभूतो णिसेवए । हुज्जा णिदोसवं केण, विआणतो तमायरं ॥ २२ ॥ __ 'जं वत्ति । हेहंभूतो नाम गुणदोषपरिज्ञानविकलोऽशठभावः, स यं दोषमजानानो निषेवते तमेव दोषं विजानानः को-16 विदो गीतार्थ आचरन् केन हेतुना 'निर्दोषवान्' दोषस्याभावो निर्दोषस्तद्वान् ? न केनापीत्यर्थः, तीव्रदुष्टाध्यवसायभावात्।। न खलु जानानस्तीवदुष्टाध्यवसायमन्तरेण तथा प्रवर्तत इति ॥२२॥ तदेवं दृष्टान्तमभिधाय दान्तिकयोजनामाह एमेव य तुल्लम्मिवि, अवराहपयम्मि वढिआ दो वि। तत्थ वि जहाणुरूवं, दलंति दंडं दुवेण्हं पि ॥ २३ ॥ HI 'एमेव य'त्ति । एवमेव' अनेनैव दृष्टान्तेन द्वावपि जनौ आस्तामेक इत्यपिशब्दार्थः, 'तुल्येऽपि' समानेऽप्यपराधपदे | वर्तिनी, 'तत्रापि' तुल्येऽप्यपराधे द्वयोरपि तयोः 'यथाऽनुरूपं' गीतार्थागीतार्थयतनाऽयतनासंहननविशेषानुरूपं दण्डं | 'दलयन्ति' प्रयच्छन्ति, तस्मात्प्रायश्चित्तदानभेदतश्चाचार्यादिकस्त्रिविधो भेदः कृतः ॥ २३ ॥ तदेवमाचायोदिभेदत्रयः ॥१२३॥ INसमर्थनायोक्तरूपदृष्टान्तवशतो गीतार्थागीतार्थादिभेदत आभवत्प्रायश्चित्तस्य दानस्य च नानात्वमुपदर्शितम् , अत एव दृष्टान्तादवस्थाभेदतो गीतार्थ एव केवले शोधिनानात्वमुपदर्शयति GROSSO 45946 Main Education international For Private & Personal use only sww.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy