SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृगुरुलहुपणगा आयंबिलम्मि एक्कासणे १७-१८ य णिट्ठाइ । गुरुतत्त्व त्तियुतः तो विनिश्चयः द्वितीयो. दसमाओ अट्टमाओ, पुरिमढे णिविगइअम्मि १९-२० ॥७॥ ल्लासः है। 'गुरुलहुपणगा आयंबिलम्मित्ति । सप्तदशपङ्कौ गुरुपञ्चकादारभ्याचाम्ले निष्ठां याति-प्रथमगृहे गुरुपञ्चकम् , द्विती॥११८॥ यतृतीययोर्लघुपञ्चकम् , चतुर्थपञ्चमयोर्दशमम् , षष्ठसप्तमयोरष्टमम् , अष्टमनवमयोः पष्ठम् , दशमैकादशयोश्चतुर्थम् , द्वादशे चाचाम्लमिति । अष्टादशपतौ लघुपञ्चकादारभ्यैकाशने तिष्ठति-प्रथमगृहे लघुपञ्चकम् , द्वितीयतृतीययोर्दशमम् , चतुर्थपञ्चमयोरष्टमम् , षष्ठसप्तमयोः षष्ठम् , अष्टमनवमयोश्चतुर्थम् , दशमैकादशयोराचाम्लम् , द्वादशे चैकाशनमिति । एकोनविंशतितमायां पङ्को दशमादारभ्य पुरिमार्द्ध निष्ठां याति-प्रथमगृहे दशमम् , द्वितीयतृतीययोरष्टमम् , चतुर्थपञ्चमयोः षष्ठम् , षष्ठसप्तमयोश्चतुर्थम् , अष्टमनवमयोराचाम्लम् , दशमैकादशयोरेकाशनम् , द्वादशे च पूर्वार्द्धमिति । विंशतितमायां पङ्कावष्टमादारभ्य निर्विकृतिके तिष्ठति-प्रथमगृहेऽष्टमम् , द्वितीयतृतीययोः षष्ठम् , चतुर्थपञ्चमयोश्चतुर्थम् , षष्ठसप्तमयोराचाम्लम् , अष्टमनवमयोरेकाशनम् , दशमैकादशयोः पुरिमार्द्धम् , द्वादशे निर्विकृतिकमिति ॥७॥ छट्ठाओ णिविगइए २१, णिविइयम्मि य तहा चउत्थाओ २२। आयंबिलाओ एक्कासणाओ तह णिविगइअम्मि २३-२४॥८॥ IG॥११८॥ 'छट्ठाओ' त्ति । एकविंशतितमायां पङ्को षष्ठादारभ्य निर्विकृतिके निष्ठां याति-प्रथमगृहे षष्ठम् , द्वितीयतृतीययो 640MACROCCOLOG Jain EducatioRE For Private Personal use only anelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy