________________
यतृतीययोर्गुरुपञ्चदशकम् , चतुर्थपञ्चमयोलघुपश्चदशकम् , षष्ठसप्तमयोर्गुरुदशकम् , अष्टमनवमयोलधुदशकम् , दशमै-12 कादशयोर्गुरुपञ्चकम् , लघुपञ्चकं च द्वादश इति ॥५॥
गुरुलहुपण्णरसाओ, दसमे तह अट्ठमम्मि य तवम्मि १३-१४ ।
गुरुलहुदसयाओ पुण, छट्ठम्मि तहा चउत्थे य १५-१६ ॥ ६ ॥ 'गुरुलहुपण्णरसाओत्ति । त्रयोदशपको गुरुपञ्चदशकादारभ्य दशमे तिष्ठति-प्रथमगृहे गुरुपञ्चदशकम् , द्वितीयतृतीययोर्लघुपञ्चदशकम् , चतुर्थपञ्चमयोर्गुरुदशकम् , षष्ठसप्तमयोलघुदशकम् , अष्टमनवमयोर्गुरुपञ्चकम् , दशमैकादशयोलघुपञ्चकम् , द्वादशे च दशममिति । चतुर्दशपती लघुपञ्चदशकादारभ्याष्टमतपसि तिष्ठति-प्रथमगृहे लघुपञ्चदशकम् , द्वितीयतृतीययोर्गुरुदशकम् , चतुर्थपञ्चमयोलघुदशकम् , षष्ठसप्तमयोर्गुरुपञ्चकम् , अष्टमनवमयोलघुपञ्चकम् , दशमैकादशयोर्दशमम्, द्वादशे चाष्टममिति । पञ्चदशपती गुरुदशकादारभ्य षष्ठे निष्ठां याति-प्रथमगृहे गुरुदशकम् , द्वितीयतृतीययोर्लघुदशकम् , चतुर्थपञ्चमयोर्गुरुपञ्चकम् , षष्ठसप्तमयोर्लघुपञ्चकम् , अष्टमनवमयोर्दशमम् , दश-13 मैकादशयोरष्टमम् , द्वादशे च पष्ठमिति । पोडशपङ्को लघुदशकादारभ्य चतुर्थे निष्ठां याति-प्रथमगृहे लघुदशकम् , द्वितीयतृतीययोर्गुरुपञ्चकम् , चतुर्थपञ्चमयोलघुपञ्चकम् , षष्ठसप्तमयोर्दशमम् , अष्टमनवमयोरष्टमम् , दशमैकादशयोः षष्ठम् , द्वादशे च चतुर्थमिति ॥६॥
-OADCASTOCESCRe
-E-ACTS
For Private
Personal use only
Mainelibrary.org