________________
॥११७॥
स्वोपज्ञवृ- 18 मासलघुकादारभ्य लघुपञ्चदशके निष्ठां याति-प्रथभगृहे मासलघु, द्वितीयतृतीययोर्गुरुपञ्चविंशतिकम् , चतुर्थपञ्चमयोल-8 गुरुतत्त्व त्तियुतः
घुपञ्चविंशतिकम् , षष्ठसप्तमयोर्गुरुविंशतिकम् , अष्टमनवमयोलघुविंशतिकम् , दशमैकादशयोर्गुरुपञ्चदशकम् , द्वादशे च । विनिश्चयः द्वितीयो- लघुपञ्चदशकमिति ॥ ४॥
ल्लास: गुरुलहुपणवीसइआ, गुरुलहुदसयम्मि ९-१० वीसदिण गुरुआ।
गुरुपंचयम्मि ११ लहुपंचयम्मि लहुवीसराइदिणा १२ ॥ ५॥ 'गुरुलहु'त्ति । नवमपती गुरुपञ्चविंशतिकादारभ्य गुरुदशके निष्ठां याति-प्रथमगृहे गुरुपञ्चविंशतिकम् , द्वितीयत-13 है। तीययोर्लधुपञ्चविंशतिकम् , चतुर्थपञ्चमयोर्गुरुविंशतिकम् , षष्ठसप्तमयोलघुविंशतिकम् , अष्टमनवमयोर्गुरुपञ्चदशकम् , 15 | दशमैकादशयोर्लघुपञ्चदशकम् , द्वादशे च गुरुदशकमिति । दशमपङ्की लघुपञ्चविंशतिकादारभ्य लघुदशके निष्ठां याति-प्रथमगृहे लघुपञ्चविंशतिकम् , द्वितीयतृतीययोर्गुरुविंशतिकम् , चतुर्थपञ्चमयोलघुविंशतिकम् , षष्ठसप्तमयोर्गुरुपञ्चदशकम् , अष्टमनवमयोलघुपञ्चदशकम् , दशमैकादशयोर्गुरुदशकम् , द्वादशे च लघुदशकमिति । एकादशपती गुरुविंशतिरात्रिन्दिवादारभ्य गुरुपञ्चके निष्ठां याति-प्रथमगृहे गुरुविंशतिरात्रिन्दिवम् , द्वितीयतृतीययोलघुविंशतिकम् , चतु-|| र्थपञ्चमयोर्गुरुपञ्चदशकम् , षष्ठसप्तमयोलघुपञ्चदशकम् , अष्टमनवमयोर्गुरुदशकम् , दशमैकादशयोलघुदशकम् , द्वादशे | ॥११७॥ च गुरुपञ्चदशकमिति । द्वादशपङ्गी च लघविंशतिरात्रिन्दिनालघपञ्चके निष्ठां याति-प्रथमगृहे लघुविंशतिकम्, द्विती
OGGLES HOSTICOS
CARSANGRESSNESS
in Education International
For Private Personal use only
ainelibrary.org