________________
श्चतुर्थम्, चतुर्थपञ्च मयोराचाम्लम्, पष्ठसप्तमयोरेकाशनम्, अष्टमनवमयोः पूर्वार्द्धम्, दशमे निर्विकृतिकमिति । द्वाविंशतितमायां च पङ्क्तौ चतुर्थादारभ्य निर्विकृति के तिष्ठति - प्रथमगृहे चतुर्थम्, द्वितीयतृतीययोराचाम्लम्, चतुर्थपञ्चमयोरेकाशनम्, पष्ठसप्तमयोः पूर्वार्द्धम्, अष्टमे निर्विकृतिकमिति । त्रयोविंशतितमायां पङ्कौ आचाम्लदारभ्य निर्विकृतिके निष्ठां याति - प्रथमगृहके आचाम्लम्, द्वितीयतृतीययोरेकाशनम्, चतुर्थपञ्चमयोः पूर्वार्द्धम्, षष्ठे निर्विकृतिकमिति । चतुर्विंशतितमायां पङ्कौ एकाशनादारभ्य निर्विकृति के तिष्ठति प्रथमे गृहे एकाशनम् द्वितीयतृतीययोः पूर्वार्द्धम्, चतुर्थे निर्विकृतिकमिति ॥ ८ ॥
पुरिमणिविगइअं २५, कमेण पंतीसु णिविगइअं च २६ । एसो जंतण्णासो, णायवो आणुपुवीए ॥ ९ ॥
‘पुरिमड्ड' त्ति । पञ्चविंशतितमायां पङ्कौ प्रथमगृहे पूर्वार्द्धम्, द्वितीये च निर्विकृतिकम् । पड्विंशतितमपङ्कौ चैकस्मिनेव गृहे निर्विकृतिकमेवेति । एतत्सर्वं पङ्गिषु क्रमेण ज्ञेयम् । एष आनुपूर्व्या यन्त्रन्यासो ज्ञेयः ॥ ९ ॥ विवहाराविक्खाए, भणिओ जंतस्स एस विष्णासो । अवराहे मूलं चिय, जं साविक्खस्स बहुए वि ॥३१०॥ 'ववहाराविक्खाए'ति । व्यवहारापेक्षया एप यन्त्रस्य विन्यासो भणितः 'यत्' यस्मात्सापेक्षस्य बहुकेऽप्यपराधे तत्र मूलमेव प्रायश्चित्तं भणितम् ॥ ३१० ॥
Jain Education International
For Private & Personal Use Only
w.jainelibrary.org