________________
SRO
खोपज्ञवृ- अधिगतैर्नियमेन 'आयतकाः' विस्तीर्णकाला महाकल्पश्रुतादीनां योगा व्यूढाः, खल्विति पादपूरणे । तदुक्तं व्यवहारपी- गुरुतत्त्वत्तियुतःठिकायाम्-"अहिगय कयकरणत्तं जोगायतगारिहा केई ॥” अधिगतानां कृतकरणत्वमिच्छन्ति केचिदायतकयोगास्त विनिश्चयः द्वितीयोइत्येतदर्थः ॥९८॥
ल्लासः ते वियथिरा अअथिरा, इंति दुभेआथिरा तहिं ते उजे दढधिइसंघयणा, तबिवरीआ पुणो अथिरा ९९/४ ॥११५॥
'ते वि य' त्ति । ये भिक्षवोऽनधिगता अधिगताश्च तेऽपि प्रत्येकं स्थिरा अस्थिराश्चेति द्विभेदा भवन्ति । तत्र स्थिरास्तु ते ये दृढधृतिसंहननाः, 'तद्विपरीताः' धृतिसंहननाभ्यामसम्पन्नाः पुनरस्थिराः, एवं कृतकरणाकृतकरणयोरपि द्रष्टव्यम् ।
॥ ९९ ॥ अत्र प्रायश्चित्तदानविधिमाहहै गीयत्थो कयकरणो, थिरो अजंसेवए तयं दिज्जा । इयरम्मि होइ इच्छा, सुलहं जंतेण दाणं तु ॥३०॥
प्रायश्चित्त
दानविधिः __ 'गीयत्थोत्ति । गीतार्थः कृतकरणः स्थिरश्च यत् सेवते प्रायश्चित्तस्थानं तदेव तस्मै परिपूर्ण दद्यात् । 'इतरस्मिन्'तदेव | प्रायश्चित्तस्थान प्राप्तेऽगीतार्थेऽकृतकरणेऽस्थिरे च 'इच्छा' प्रायश्चित्तदानविधौ सूत्रोपदेशानुसारेण स्वेच्छा, तथाहिसमर्थ इति ज्ञाते यत् परिपूर्ण दीयते असमर्थ इति परीक्षिते ततः प्राप्तप्रायश्चित्तादर्वाक्तनमनन्तरं दीयते, तत्राप्यसमर्थ
तायां ततोऽप्यनन्तरम् , तत्राप्यसामर्थे ततोऽप्यनन्तरम् , एवं तावन्नेयं यावन्निविकृतिकम् , तत्राप्यसमर्थतार C ॥११५॥ हापौरुषीप्रत्याख्यानम् , तत्राप्यशक्ती नमस्कारसहितम्, गाढग्लानत्वादिना तस्याप्यसम्भवे एवमेवालोचनामात्रेण शुद्ध्या-11
For Private & Personal use only